________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४.४
आङ्गिकतत्वम् । श्रेष्ठ वृहत् महत् परिमाणं वक्षमिति प्रशंसायां करत रत्नाकरः । ... अथ गणेशपूजनम् । तत्र तुलसौ व्यतिरेकेण । “न तुलस्या विनायकम्” इति वचनात् । तत्रावाहनविशेषमाह। वायुपुराणम् । “विनायक तथा दुगां वायुमाकाशमेव च । पावा. इयेयाहृतिभिस्तथैवाविकुमारको" ॥ ततो दुर्गापूजनम् । भविष्यपुराणम् । “चन्दनेन विलिप्याची अग्निष्टोमफलं लभेत् । विलिप्य कृष्णागुरुणा वाजपेयफलं लभेत् ॥ भविश्थे। “मल्लिकामुत्पलं रम्य शमौपुन्नागचम्पकम् । अशोककर्णिकारञ्च द्रोणपुष्प विशेषतः ॥ करवीरशमीपुष्प कुङ्कम नागकेशरम्। यः प्रयच्छति पुण्यार्थ पुष्पाण्येतानि भारत ॥ चण्डिकायै नरश्रेष्ठ भक्ति श्रद्धासमन्वितः। स कामानखिलान् प्राप्य चण्ड़ि कानुचरी भवेत्” ॥ देवीपुराणम्। “मञ्जरोभिः कुधानाञ्च विल्वपत्रैश्च शोभितैः। उक्तानुक्तस्तथा सर्वजलजैः स्थलसम्भवैः" ॥ ब्रह्मपुगणे “वलिं कृत्वा च सूर्याय सर्वान् कामानवाप्नुयात्। क्षौरेण तर्पणं कृत्वा मनस्तापैः प्रमुच्यते ॥ दना तु तर्पणं कृत्वा कार्यसिद्धिर्भवेन्नृणाम्। पत्नैः पुष्पैर्यथालाभं सौषधिमय: शुभम् ॥ मुकुलैर्नार्चयेद्देवान् अपक्कं न निवेदयेत् । फलं कथितबिच कालापक्वमपि त्यजेत् ॥ भविष्य "सर्वेषामेव धपानां दुर्गाया गुग्गुलुः प्रियः। मृतयुक्तो विशेषेण सततं प्रौतिवर्द्धनः । माहिषाख्यौं घृताक्तन्तु टत्त्वा विल्वमथापि वा। वाजपेयफलं प्राप्य दुर्गालोके महीयते ॥ विल्वेऽपि तयोगः। “सक्रष्णागुरुध पेन पिता सर्वमङ्गला। शोधयेत् पापकलितं यथाग्निरिव काञ्चनम् ॥ सकृष्णागुरुधूपेन कृष्णागुरुसहितकृतमहिषाख्यगुग्ग लुविल्वान्यतमधूपेन। तथा "तप्रदीपदानेन चण्डि कां पूजयेन्नरः। सोऽखमेध फलं
For Private And Personal Use Only