________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
A
છું॰ર્
पाकितत्त्वम् ।
परम् ॥ तेनैव प्रणवेन । सञ्चिन्त्य संघव्य । “ स्थूलं सूक्ष्म' तथाङ्गानि स्वस्थानेषु प्रकल्प्य च । इत्यादौन्यभिधाय । "श्रावाहनादिकमणि रक्षाश्च प्रणवेन तु" । चादिपदेन संस्थापन सविधापनसविरोधनानि बोध्यानि । “यावदु यागा वसानन्तु सान्निध्य परिकल्पयेत् । दत्त्वा पाद्यादिकं पूजां शक्त्या चात्र निवेदयेत् ॥ जना च विधिवत्रत्वा ततो देव विसर्जयेत् । एष कर्मक्रमः प्रोक्तः सर्वेषां यजनक्रमे” ॥ श्रत्र विसर्जयेदित्यन्तेन यथोक्तामर्कपूजाम् अभिधाय एष कक्रम इत्यनेन सर्वेषां देवानां पूजने भाकाङ्क्षितभूतादिकमति दिश्यते । न तु तन्मात्रोपयुक्ताङ्गन्यासादिकम् एवञ्च “प्राक् पश्चिमोहास्यश्च प्रातः सायं निशासु च" इत्यनेन सायं पश्चिमाभिमुखपूजनं नान्यदेवपूजायाम् अन्वेति किन्तु सप्ताक्षर सूर्यमन्त्रविषय एव शिष्टाचारोऽपि तथा । तत्र पञ्चोपचाराः तत्र गन्धा भविष्ये “चन्दनागुरुकर्पूरकुङ्कुमोशौरपद्मकैः । अनुलिप्तो नरैर्भक्त्या ददाति मानसेप्सितम् ॥ पद्मकं पद्म अनुलिप्तः सूर्यः प्रकरणात् । तथा "मुकुलैर्नाचियेत् भानुमपा न निवेदयेत् । अलाभे न तु पुष्याणां पत्त्राण्यपि निवेदयेत्” ॥ तथा “मल्लिका मालती चैव दूर्वा शोकातिमुक्तकः । पाटला करवोरच जया पावन्तिरेव च ॥ कुटजस्तगरश्चैव कर्णिकार: कुरुण्टकः । चम्पको वकुलो कुन्दो वानो वर्वरमल्लिका ॥ अशोकं तिलकं लोध्रस्तथा चैवाटरूषकः । शतपत्राणि चान्यानि वकाञ्च विशेषतः ॥ अगस्त्यं किंशुकं तद्दत् पूजार्या भास्क रस्य तु । विल्वपत्र' शमीपत्र पत्र' भृङ्गरजस्य च ॥ तुलसौ कालतुलसौ तथा रक्तञ्च चन्दनम् | गोपतिं वक्तकं वापि यथेष्ट ं विनिवेदयेत् ॥ यावन्ति देहरूपाणि तत् प्रसूतिकुलेषु वै। तावदु युगसहस्राणि सूर्यलोके महीयते" || गोवृषं वृष
For Private And Personal Use Only