________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४०२
चकितस्त्वम् |
"पुष्पं वा यदि वा पत्र' फलं नेष्टमधोमुखम् । पुष्पाञ्जलि विधिं हित्वा यथोत्पन्नं तथार्पणम्” । एवञ्च पद्मपुराणे "प्रादित्य गणनाथञ्च इत्यादि यथाक्रममित्यनेन शब्दक्रमाभिधानात् । सूर्य्यं गणेशं दुर्गा शिवं विष्णुं सम्पूज्य ब्राह्मणमन्यांश्च पूजयेत् । गृहौतागमन्वस्य तु तत्तत् पूजनादेव पौराणिक पूजन सिद्धि: । तदनन्तःपातिनस्तु पृथक् पूजनम् । तत्त्र सर्वेषां शक्तितारतम्येन वच्यमाणषोडशोपचारादिकं कुर्य्यात् । अशक्तौ जलेनापि । तब प्रथमतः सूर्यपूजा सम्पन्य प्रथमं सूर्य्यमपरान् यः प्रपूजयेत् । न तत्र तत् कृतं पापं संप्रतौच्छन्ति देवताः । इति ब्रह्मपुराणात् । प्रागुक्तपद्मपुराणवचनाच । यत्तु भविष्यपुराणे । “देवतादौ यदा मोहात् गणेशो न च पूज्यते । तदा पूजाफलं इन्ति विघ्नराजो गणाधिपः ॥ इत्यनेन गणेशपूजनम् श्रादावुक्तं तत् सूर्यपूजातिरिक्त ज्ञेयम् । "आदित्य' गणनाथच्च देवीं रुद्रं यथाक्रमम् । नारायणं विशुचाख्यमन्ते च कुलदेवता: " ॥ इति पद्मपुराणैकवाक्यत्वात् । "आदौ विनायकः पूज्योऽन्ते च कुलदेवता: " ॥ इति बह्वृच गृह्यपरिशिष्टोक्तं गौय्यादिपूजनपरमिति कल्पतरुप्रभृतिभि रपि सूर्यपूजनस्यादित्वमुक्तम् ।
भूतशुद्दिप्रकार माह भविष्यपुराणे । “गत्वाथायतनं शुहमर्क शुद्धतनुर्यजेत् । पूरकं कुम्भकं कृत्वा रेचकञ्च समाहितः ॥ कृत्वोङ्कारेण दोषांस्तु हन्यात् कायादिसम्भवान्” । श्रादिपदेन वाङ्मनसोरुपादानम् । वायव्याग्नेय माहेन्द्रवारुणौभिर्यथाक्रमम् । किल्विषं धारणाभिच हन्यात् शुद्धार्थमात्मनः । शोषणे दहने स्तम्भे प्लावने च यथाक्रमम् । वायुग्नोन्द्रजलाख्याभिर्धारणाभिः कृते सति ॥ ध्यायेद्दिशमात्मानं प्रणवेनार्कवत् स्थितम् । देहं तेनैव सञ्चिन्त्य पञ्चभूतमयं
For Private And Personal Use Only