________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्त्वम् । घुतम्। लघुहारोतः। "जपयनस्थलस्थञ्च समित्पुष्पकुशान् तिलान् । दन्तकाष्ठञ्च भैत्यञ्च वहन्तं नाभिवादयेत् ॥ अभिवादयेदित्यनुवृत्तौ शङ्खलिखितौ। “न पुष्याक्षतपाणि शुचिर्न जपन्न दैवपिटकायं कुर्वनिति” । अक्षता यवाः। “अक्षतास्तु यवाः प्रोक्ता भ्रष्टाधाना भवन्ति ते” इति भट्टनारायणकृतात् । अतएवामरः। धानाचष्टयवेस्त्रियः। आगमने तु वशिष्ठः । "जपकाले न भाषेत होम पूजादिकेषु च । एतेषु चैव शतषु यद्यागच्छेहिजोत्तमः ॥ अभिवाद्य ततो विप्र योगक्षेमन्तु कोर्तयेत् ॥ अत्र हिजोत्तमपदं निषादस्थपतिवत् कर्मधाग्यसमासस्यैव युक्तवाद पतितत्रैवर्णिकपरमिति विद्याकरः । वस्तुतस्तु विप्रमिति श्रवणात् तन्मात्रपरमिति । "याचितं निष्फलं पुष्पं क्रयक्रौतञ्च निष्फलम्”। इति वदन्ति तथा। “न पुष्पच्छेदनं कुर्यात् देवार्थ वामहस्ततः । न दद्यात्तानि देवेभ्यः संस्थाप्य वामहस्ततः” ॥ स्मृतिः। “पत्रत्रयान्विता दूर्वा प्रशस्ता चाय कर्मणि" । शारदायाम् । "मलिनं भूमिसंस्पृष्टं कृमिकेशादिदूषितम्। अङ्गस्पृष्टं समाघातं त्यजेत् पर्युषितं बुधः" ॥ हारीतशातातपो। “समित्पुष्पकुशादीनि ब्राह्ममाः स्वयमाहरेत्। शूद्रानौतः क्रयको तैः कर्म कुर्वन् पतत्यध:” ॥ क्रये प्रतिप्रसूते ब्रह्मपुराणम् । "पुष्पर्धपैश्च नैवेद्यैः बौरक्रक्रियाहृतैः' ॥ वोरक्रयः वौरवद्याजाशून्येन विक्रेतुरुपन्य स्तमूलेन क्रयः तद्रूपा या क्रिया तयाहृतः। लघुहारोतः। 'सानं कृत्वा तु ये केचित् पुष्पं गृहन्ति वै विजाः। देवतास्तन्न ग्रह्णन्ति भस्मीभवति काष्ठ. वत्” ॥ एतत्तु हितोयनानाभिप्रायमिति रत्नाकरः। व्यवं मत्स्य सूक्त। “सात्वा मध्याह्नसमये न छिन्द्यात् कुसुमं नरः । तत्पुष्पस्यार्चनाद्देवि निरये परिपच्यते” । ज्ञानमालायाम् ।
For Private And Personal Use Only