SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०० आङ्गिकतत्त्वम्। हाराद् यजन्त इत्या यजे: पूजापरत्वनियमः। “गवाङ्गिक देवपूजा वेदाभ्यास: सरित् प्लवः। नाशयत्याश पापानि महापातकजान्यपि" ॥ दानधर्मे विष्णु प्रति नारदवाक्यम् । "प्रकृत्वा देवकार्याणि न कुर्वीतात्मसक्रियाम्। सन्तुष्टाव क्षमायुक्ता भवेयुरविकत्थना: ॥ अविकत्यना आत्मश्लाघा. रहिताः। देवीपुराणे। *वस्खलिविहीनन्तु न पात्रं कारयेत् कचित्"। स्मृतिः। "षिताः पशवो बहाः कन्यका च रजस्खला। देवता च सनिर्माल्या इन्ति पुण्यं पुरातनम् ॥ गोतमः। “रात्रावुदङ्मुखः कुर्याद्देवकायं सदैव हि। शिवार्चनं सदाप्येवं शुचिः कुर्यादुदङ्मुखः ॥ यत्तु “परा रोपितवृक्षेभ्यः पुष्पाण्यानीय योऽर्च येत्। पविज्ञाप्य च तस्यैव तस्य तविष्फलं भवेत् ॥ तत् हिजेतरपरम् । “हिजस्तणैधःपुष्पाणि सर्वतः स्ववदाहरेत् । इति याज्ञवल्क्यात्। “देवतार्थन्तु कुसुममस्तेयं मनुरज्वोत्" इति वचनाच । गोऽम्यर्थहणमेधांसि यज्ञार्थे बौरहनस्यतौनां पुष्पाणि ववदाददौत फलानि च परिहंहितानाम्" इति गोतमवचनाच विशेषो जेयः। एवम् "उग्रगन्धोन्यगन्धौनि कुसुमानि न दापयेत् । पन्यायतनजातानि कण्ट कौनि तथैव च"॥ इति विष्णुधर्मोत्तरोत अन्यायतनजातानीत्यपि विजेतरपरम् । “ढणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् । प्रयच्छतो हि रानो हस्तच्छेदनमहति ॥ इति स्मृतेः। "देवोपरिधृतं मस्तकोपरितम् अधोवस्त्रधृतम् अन्तर्जलक्षालितपुष्य दुष्टम्" इति। हरिभनिनामके ग्रन्थ पभिवाद्याभिवादककरस्थञ्च पुष्य प्रोक्षणात् कर्मण्यमिति कश्चित् । अतएव तयोरभिवादननिषेधमाह बौधायनः । “समिहायुंदकुम्भपुष्पान हस्तो नाभिवादयेत् यच्चाप्येवं युक्तमिति । एवं युक्त समिदादि For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy