________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पात्रिकन त्वम् । पुराणम्। "पादिवं गणनाया देवी रुद्रं यथाक्रमम् । नारायणं विश्वास्थमन्ते च कुलदेवताम् ॥ यः सूर्य पूजये. चित्वं तपना नियतेन्द्रियः। भक्तिभावसमायुक्तः स गच्छेत् परमां गतिम् ॥ तन्मना सूर्यपरायणः नियतेन्द्रियः विषयाप्रसझेन्द्रियः । भक्तिरूपास्वत्वेन बोधः भाष: अहा। परमां गतिं मोक्षम्। मत्यपुराणे। प्रारोग्यं भास्करादिच्छ । इन मिच्छेडुताशनात् । चानच्च शङ्करादिच्छेन्मुक्तिमिच्छे. जनार्दनात् ॥ एषु फलेषु एषां शौघदाटत्वं न तु फलान्तरदासत्वव्यात्तिः तत्तहाकाविरोधात्। तथा च देवीपुराबम । “श्रोमेधाज्ञानवात्सल्यमात्मयोगामहीपते। धर्माधकाममोक्षाणां भाजनो विष्णुपूजकः ॥ सर्वान् कामानवाप्नोति सम्पूज्य विष्णु वल्लभाम्। विघ्नं न जायते तस्य यजेद यस्तु विनायकम् ॥ अहोतागममन्वस्य पौराणिको विषणुपूजा। विनधर्मोत्तरम्। “प्रकामः सात्तिको लोके यत्किञ्चिहिनिबेदयेत् । तेनैव स्थानमानोति यव गत्वा न शोचते ॥ भविथे। *वर पाणपरित्यागः शिरसो वापि कर्तनम्। पनभ्य न भुजीत भगवन्तं त्रिलोचनम्" ॥ अन्यत्रापि भगवन्तमधोक्षजमित्यहेत मत्यपुराणे भगवन्तमित्यत्र केशवं कौशिकी शिवमिति पठितम्।
देवपूनायां सर्वेषामधिकारमाह। विष्णु पुराणम् । “क्षमा शौचं दमः सत्यं दानमिन्द्रियनिग्रहः। पहिंसा गुरुशश्रषा तौर्थानुशरणं दया ॥ पावं लोभशून्यत्व देवब्राधणपूजनम् । अनभ्यसूया च तथा धर्मः सामान्य: उच्यते ॥ महाभारते । “कान्तः कर्मणां सिद्धि यजन्ते इह देवताः। क्षिम हि मानुषे लोके सिद्धिर्भवति कर्मजा” ॥ कर्मणां सिद्धिमाका. तो देवानां पूजनं कुर्युरित्यर्थः । कम्मविभक्तिसमभिव्या:
For Private And Personal Use Only