________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८८
आकितत्वम् ।
1
1
त्रित्यं स्वग्टहे गृहदेवताः " ॥ मरीचिः । “विधाय देवतापूजा प्रातर्होमादनन्तरम्" । तत्र पूर्वाले देवतार्चनं मुख्यं "पूर्वाह्न एव कुर्वीत देवतानाञ्च पूजनम्" इति मनुवचने एवकारस्मरणात् । मध्याह्नेऽपि कूर्मपुराणे । " पौरुषेण तु सूक्रेन ततो विष्णुं समर्चयेत् । वैश्वदेवं ततः कुर्य्यात् वलिकर्म ततः परम् ॥ अपसर्पन्तु ते भूता ये भूता भूमिपालकाः । भूतानामविरोधेन पूजा कर्म करोम्यहम् ॥ अनेन स्थण्डि ब्लात् भूतानपसाखाथ साधकः । ततो दिग्बन्धनं मत्वा दिग्भ्यस्तानपसर्पयेत्" ॥ ततो मध्याह्नस्नानानन्तरम् भावमेधिके “स्थ एडले पद्मकं कृत्वा अष्टपणें कर्णिकम् । अष्टाचरविधानेनाप्यथवा द्वादशाचरैः ॥ वैदिकैरथवा मन्त्रैर्नाम युर्न वा पुनः । स्थापितं मां ततस्तस्मिन् अर्चयौत विचक्षणः ॥ देवताप्रतिमां दृष्ट्वा यतिश्चैव विदखिनम् । नमस्कारं न कुर्य्याद्य उपवासेन शुध्यति ॥ वहवारदौये | "नमेधः शूद्रसंस्पृष्टं लिङ्ग वा हरिमेव वा । स सर्वयातना भोगौ याव दाहृतम् ॥ स्त्रोद्यामनुपनीतानां शूद्राणाञ्च जनेश्वर । स्पर्शने नाधिकारोऽस्ति विष्णौ वा शङ्करेऽपि वा ॥ दाहृतसंप्लवं भूतसंप्लवपय्र्यन्तं प्रलयपर्यन्तमिति यावत् । भकारस्य इकारन्छ।न्दसः । योगियाज्ञवल्क्यः । नात्वा प्रणवपूर्वन्तु देवतान्तु समाहितः । नमस्कारेण पुष्पाणि विन्यसेत्तु `पृथक् पृथक् ॥ प्रणवादिसमायुक्तं नमस्कारान्त कौर्त्तितम् । खनाम सर्वदेवानां मन्त्र इत्यभिधीयते ॥ अनेनैव विधानेन गन्धपुष्पे निवेदयेत्” ॥ कालिकापुराणे । "शिवं भास्करमग्निञ्च केशवं कौशिकौन्तथा । मानसेनार्चयन् याति देवलोकादयोगतिम् ॥ मनसापौत्यर्थः । अतएव गोतमः । यदा समर्थस्तदा मनसा समग्रमा चारमनुपालयेत्” । पद्म
याव
For Private And Personal Use Only