________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाङ्गिकतत्त्वम् । शिववाक्यं "शालग्रामशिलायां यो मूल्यमुघाटयेबरः। स च क्रेता चानुमन्ता विक्रेता च परीक्षकः ॥ सर्वे ते निरयं यान्ति यावदाहतसंप्लवम् । अत: संवर्जयेत् पुत्र चक्रस्य क्रयविक्रयम् ॥ रहेऽपि प्रतिमाधारणमाह संवत्सरप्रदौपे स्मृतिः। "केश वार्था रहे यस्य न निष्ठति महीयते। तस्यानं नैव भोत्ताव्यममध्य ण समं सातम्" ॥ पर्चा प्रतिमा। पद्मपुराणम् । "शालग्रामशिलारूपो यत्र तिष्ठति केशवः। तत्र देवासुरा यक्षा भुवनानि चतुर्दश” ततब सर्वदेवपूजनं शालग्रामे कत्तव्यन पतएव ब्रह्मपुराणे श्रीशङ्करः। “प्रपाद्यं मम नैवेद्य पन पुष्य फलं जलम्। शालग्रामशिलालग्नं सर्वं याति पवित्रताम् ॥ लग्नं सम्बाहम् । शालग्रामशिलायां शिवपूजानैवेद्याद्यदुष्टमिति प्रामाणिकाः। तथा "गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास्तु याः। निवसन्तौह तीर्थाद्याः शालग्रामशिलाजले" ॥ पूजा रवाकरे भविष्यपुराणम्। “वरं देहपरित्यागो वरं नरकसम्भवः । न चैवापूज्य भुनौत देवं पद्मसमुद्भवम् ॥ सदा पूजयते यस्तु देवं भक्त्या पितामहम्। मनुष्थचर्मणा बहः स वेधा नात्र संशयः ॥ स्मृतिः। “गन्धं पुष्य तथा धूपं दौयं नैवेद्य पञ्चमम्। प्रतिमादिषु पूजायामवश्यं कल्पये बुधः । जले तु पुष्पमात्रेण जलैर्वा प्रतिपूजयेत् ॥ तुरप्यर्थे भिवक्रमे पुष्पेणापौत्यर्थः। विष्णुः। "पाप पायतनं यस्मात्तस्मात्तास सदा हरिः" । प्रतएव बौधायनः । "प्रतिमा. स्थानेष्वाखम्नावावाहनविसर्जनवर्जमिति"। शातातपोऽपि । "प्राय देवा मनुथाणां दिवि देवा मनीषिणाम्। काष्ठलोष्टेषु मूर्खाणां युक्तस्यात्मनि देवता” इति पात्मनौति योगिनो वाघोपचारनिरासेन अन्तर्यागकर्तव्यतापरमिति देवलः । "अबेन सुमनोभिच गन्धपुष्पैः प्रदौपकैः। रहस्यः पूजये.
For Private And Personal Use Only