________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३६६
पाङ्गिकतत्त्वम् । यते" ॥ इत्यापस्तम्बेन सामान्यतः स्थल एव ब्रह्मयज्ञविधा. नात् सामगेतरैरपि तर्पणानन्तरं वेदाभ्यासरूपो ब्रह्मयज्ञः कार्य इत्यर्थः। योगियाज्ञवल्क्यः । “दर्भेषु दर्भपाणिः स्यात् प्रान खस्तु कृताञ्जलिः। खाध्यायञ्च यथाशक्ति ब्रह्मयज्ञार्थमाचरेत् ॥
अथ देवपूजा। कालिकापुराणे । “सलिले यदि कुर्वीत देवतानां प्रपूजनम् । तत्राप्यासन पासौनो नोस्थितस्तु सदाचरेत् ॥ नरसिंहपुराणे । “ततो रहार्बनं कुर्यादभीष्टसुरपूजनम् । जलाभिषेकपुष्पाणां धूपादेश्च निवेदनः ॥ ग्रहाचनं गृहसंस्कार इति केचित्। प्रादिपदेन गन्धदौपनेवेद्यग्रहणम् । नरसिंहपुराणे । “नरसिंह रहे नित्यं यः सम्माजनमाचरेत्। सर्वपापविनिमुतो विष्णु लोके महीयते॥ गीमयेन सदा तोयैर्यः कुर्यादुपलेपनम्। चान्द्रायणफलं प्राध्य विष्णुलोके महीयते ॥ विष्णुः । “मातः सुप्रक्षालितपाणिपादः शुचिबन्धशिखो दर्भ पाणिराचान्तः प्रामख उद. म खो वा उपविष्टो ध्यानी देवतां पूजयेदिति"। हारौतः । "मार्जनाच नलिकनभोजनानि देवेन तीर्थेन” कुयादिति शेषः। “देवाच नपरो विप्रो वित्तार्थी वत्सरत्रयम्। दत्त देवलको नाम हव्यकव्येषु गर्हितः" ॥ लिङ्गपुराणम् । कामा. सक्तोऽपि लुब्धोऽपि शालग्रामशिलाच नम्। भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिमवाप्नुयात् ॥ रत्नाकर। "स्निग्धा तु श्रौकरौ नित्यं रूक्षा दारिद्रदायिनी। कृष्णा भोगकरौ नित्यं स्थला एकान्त दायदा। कपिला दहते पापं ब्रह्मचर्येण पूजिता" ॥ दायदा धनदा तथा व्यात्तानना भग्ना विषमा वक्रचक्रिका। नैकचक्रं न भग्नारं चक्रलं मुखकालिमम् । नृसिंहरूपिणचक्रं नाच येत सदा रहो” । लिङ्गपुराणे
For Private And Personal Use Only