SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पातिकतत्त्वम् । ३८५ स्कृत्य त्रिः क्त्वा च प्रदक्षिणम् ॥ द्विजं गां काञ्चनं स्पृष्ट्वा ततो विष्णु ग्रहं व्रजेत्” ॥ समुद्रकरभाष्यादौ व्यासः। “सूर्याय नमः प्रात:सायञ्चैवाग्नये नमः अनग्निब्रह्मचारी च प्रदद्या. दुदकाञ्जलिम्"। अथ ब्रह्मयज्ञः। तत्र याज्ञवल्क्यः । “वेदाथर्व पुराणानि सेतिहासानि शक्तितः । जपयज्ञार्थसिद्धयर्थं विद्याजाध्यात्मिकी जपेत्” ॥ वृहस्पतिः । “जबाथ प्रणावं वापि ततस्तर्पणमाचरेत्” । ब्रह्मपुराणम् । सन्ध्योपासनानन्तरम्। “कत्वा प्रदक्षिणं सूर्य नमस्कृत्योपविश्य च। स्वाध्यायं प्राङ्मुखः कृत्वा तर्पये वतामृषौन ॥ ब्रह्मयज्ञानन्तरं तर्पणं सामगेतरपरम् । "अतएव कुर्वीत देवता पूजां जपयज्ञादनन्तरम्” इति हारीतवचनं सामगस्य मध्याह्नपूजापरम् । जपयज्ञो ब्रह्मयजः। श्रुतिः । "दक्षिण उत्तरौ पाणिपादौ कृत्वा सपवित्रपाणि: त्वमिति प्रतिपोत इति च बौनेव प्रयुङ्क्तो भूर्भुवः स्वरिति च अथ सावित्रीमिति। गोतमापस्तम्बौ। एकामचमेकं वा यजरेकं वा सामाभिव्यारेदिति”। एतदनुसारेणानिरुद्धभट्टन प्रणवव्याहृतिगायत्रौपाठानन्तरं चतुर्वेदादिमन्त्रचतुष्टयं लिखितमिति । वृहस्पति कात्यायनौ। “सचार्वाक् तर्पणात् कार्य: पश्चाहा प्रातराहुतेः। वैश्वदेवावसाने वा नान्यत्रेति निमित्त कादिति” ॥ स ब्रह्मयज्ञः पश्चाहा प्रातराहुतिरित्य स्थाध्यापन ब्रह्मयज इति खोते नैकवाक्यता तथाच दक्षः। “हितीये च तथा भागे वेदाभ्यासो विधीयते। वेदखौकरषं पूर्व विचारो. ऽभ्यसनं जपः। तहानञ्चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा"। इति वैश्वदेवावसाने वा वामदेव्यगानरूपी सामगानां ब्रह्म सनः । निमित्तकादिति स्वकालरूपत्रितयान्यकालेन कार्यः । "अथ सतवामा उदकान्तं कला प्रयतः शुचौ देश विधीः For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy