SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८४ आङ्गिकतत्वम् । भूतानि यन्वारूढानि मायया ॥ ईश्वरोऽन्तर्यामी हुद्देश अन्तःकरणे भ्रामयन् तत्तत् कर्मसु प्रेरयन् यन्वारूढानि दारुयन्वतुल्यशरोरारूढानि भूतानि प्राणिनो जीवानौति यावत् । मायया प्रघटनघटनपटौयस्या निजशक्त्या तथा चाखतरुणां मन्त्रः। “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कम्माध्यक्षः सर्वभूताधिवासः साक्षातः केवलो निर्गुणश्च ॥ भारते। "यथा दारमयौ योषिव्रत्यते कुहकेच्छया । एवमौखरतन्त्रोऽयं ईहते सुखदुःखयोः” । मदनपारिजात संवतः। “नत्वा तु पुण्डरीकाक्षमुपात्ताधप्रशान्तये। ब्रह्मवर्चसकामार्थं प्रातः सन्ध्यामुपास्महे ॥ इत्य कत्वाथ सङ्कल्प कुशानादाय पाणिना। नद्यां समुत्थतोयैस्तु राहे वामकर स्थितैः” ॥ भृगुः । “धाराच्यतेन तोयेन सन्ध्योपास्तिविगाहता। नद्यां तीर्थे हदे वापि भाजने मृण्मयेऽपि बा॥ पौड़म्बरे च सौवणे राजते दारसम्भवे। प्रथवा वामहस्तेन सध्योणस्ति समाचरेत्” ॥ वामहस्ते जलं कृत्वा इत्यादिमा निषेधस्तु पावान्तरसद्भावविषयः । ___ उपासनाविधिः । कूर्मपुराणे । “प्राक्कुलेषु ततः स्थित्वा दर्भेषु सुसमाहिताः। प्राणायामवयं कृत्वा ये सन्ध्यां समुपासते। प्राणानायम्य संप्रोक्ष्य वचेनाब्दैवतेन च ॥ प्राक्कुलेषु प्रागग्रेषु वृचनाब्दैवतेन पापाशिष्ठा इत्यादिना विकेन। वृहस्पतिः । “बड्वासन नियम्यासून् स्मृत्वा ऋष्यादिक तथा। मंनिमौलितदृङ्मौनौ प्रणायाम समाचरेत् ॥ छन्दोगपरि. शिष्ट "भूगद्यास्तिस्स एवैता महाव्याहृतयोऽव्ययाः। महजनस्तपः सत्वं गायत्री च शिरस्तथा। पापोज्योती रसो मृतं ब्रह्मभूर्भुवः खरिति। शिरः प्रतीकं प्रणवमन्ते च शिरस. स्तथा। एता एतां महानिन तथैभिर्दशाभः सह। निर्जप For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy