________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८३
पाहिकतत्वम् । तासां तदौषधत् ॥ एवं स हि शरीरस्थः सर्पिर्वत परमेश्वरः । विमा चीपासनादेव न करोति हितं नृषु ॥ प्रणव व्याहृतिभ्याञ्च गायत्रधा त्रितयेन च । उपास्य परमं ब्रह्म पात्मा यत्र प्रतिष्ठितः” ॥ त्रितयेन प्रणवादित्रितयेन ब्रह्मप्रतिपादकेन उच्चारितेन तदर्थावगमेन उपास्य प्रसादनीयं तदाह स एव "वाच्यः स ईखरः प्रोक्तो वाचकः प्रणवः स्म सः। वाचकेऽपि च विज्ञाते वाच्य एव प्रसौदति ॥ भूर्भुव स्वस्तथा पूर्व स्वयमेव स्वयम्भवा। व्याहता ज्ञानदेहेन तस्मात् व्याहृतयः स्मृताः" ॥ ज्ञानदेहेन तत्वज्ञानस्य चिद्रूपेखरस्य देहेन शरीररूपेण व्याहृता उता। तेन तहाच्योऽपोखरः। कूर्मपुराणम् । "प्रधानं पुरुषः कालो ब्रह्मविष्णुमहेश्वराः। सत्त्वं रजःतम. स्तिनः क्रमायाहतयः स्म ता:" ॥ एतद्रूपेणापि भावनीयः ।
गायवार्थमाह योगियाज्ञवल्क्यः । “देवस्य सवितुर्वर्बो भगमन्तर्गतं विभुम् । ब्रह्मवादिन एवाहुवरेण्यञ्चास्य धीमहि । चिन्तयामो वयं भर्ग धियो यो न प्रचोदयात्। धमार्थकाममोक्षेषु बुधिवृत्तीः पुन: पुनः॥ बुई चादेयिता यस्तु चिदात्मा पुरुषो विराट्। वरेण्यं वरणीयच जन्मसंसारभौरुभिः ॥ प्रादित्यान्तर्गतं यच्च भर्गाख्यं तम्मुमुक्षुभिः। जन्ममृत्युविना शाय दुःखस्य बितयस्य च ॥ ध्यानेन पुरुषो यश्च द्रष्टव्यः सूर्यमण्डले। मन्वार्थमपि चैवायं ज्ञापयत्येवमेव हि ॥ तेन गायनमा प्रयमर्थः। देवस्य सवितुर्भगखरूपान्तर्यामि ब्रह्मा वरेण्यं वरणीयं जन्ममृत्युभौमिः तहिनाशाय उपासनौयं धीमहि प्रागुतोन मोऽहमस्मोत्यमेन चिन्तयामः। यो भर्गः सर्वान्तर्यामौखरो नोऽस्माकं सर्वेषां संसारिणां धियो बुद्धोः प्रचोदयात् धम्मार्थकाममोक्षेषु प्रेरयति तथा च भगवहीतायां "ईश्वरः सर्वभूतानां हद्देशेऽर्जुन तिष्ठति। नामयन् सर्व
For Private And Personal Use Only