________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३
चकितत्त्वम् ।
मिति यावत् । तत्र मन्त्रस्योङ्कारादित्वमाह याज्ञवल्क्यः । “ यन्नञ्चातिरिक्तञ्च यच्छिद्र यदयज्ञियम् । यदमेध्यमशद्दव यातयामञ्च यद्भवेत् । तदोङ्कारेण पूर्वेण मन्त्रेणा विकल भवेत्” ॥ व्यासः “ गायत्री नाम पूर्वाह्न सावित्री मध्यमे दिने । सरस्वतौ च साया सैव सन्ख्या विषु स्मृता ॥ प्रतिग्रहाप्रदोषाञ्च पातकादुपपातकात्। गायत्री प्रोच्यते तस्मात् गायन्तं त्रायते यतः ॥ सवितृद्योतनात् सैव सावित्रौ परि कोर्त्तिता" ॥ जगतः प्रसवित्रत्वात् वाग्रूपत्वात् सरखतौ तैत्तिरीय ब्राह्मणं “उद्यन्तमस्तं यान्तम् पादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रमश्रुते” । असावादित्यो ब्रह्मा इति ब्रह्मैव सन् ब्रह्माभ्येति य एवं वेदेत्ययमर्थः । वच्य - माणप्रकारेण प्राणायामादिकं कुर्वन् यथोक्तनामरूपोपेतम् सन्ध्याशब्दस्य वाच्यमादित्यं ब्रह्मेति ध्यायन् ऐहिकमा सुत्रिकञ्च सकलं भद्रमनुते । य एवमुक्तध्यानेन शहान्तःकरणो ब्रह्म साक्षात् कुरुते स पूर्वमपि ब्रह्मैव सन् प्रज्ञावान् चिरजोवित्व प्राप्तो यथोक्तज्ञानेनाज्ञानोपशमे ब्रह्मैव प्राप्नोति इति पराशरभाष्ये माधवाचार्यः । अतएव व्यासः “न भित्रां प्रतिपद्येत गायत्रों ब्रह्मणा सह । सोऽहमस्मीत्युपासीत विधिना येन केनचित् " ॥ गायत्रीस्य भर्गपदप्रतिपाद्य ईश्वरः । श्रहं जौवरूपोऽस्मि भवामीति प्रजहत्स्वार्थ लक्ष णया नौवेश्वरयोरहङ्कारप्रतिफलितत्वोपाधिरहितेन चिद्रूपेori घटाकाशगृहाकाशयोरुपाधिरित्यवगमादैक्यमिव भावयन् उपासीत योगियाज्ञवल्क्योऽपि " या सध्या सा तु गायत्रौ द्विधा भूत्वा प्रतिष्ठिता । सन्ध्या उपासिता येन विष्णुस्त ेन उपासितः " ॥ उपासनायाः फलमाह स एव । " गवां सर्पिः शरौरस्थं न करोत्यङ्गपोषणम् । निःसृतं कर्मसंयुक्त पुन
''
For Private And Personal Use Only