________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाहिकतत्त्वम्।
३८५ दायतप्राण: प्राणायामः स उच्यते। अव्यया अव्ययफलदा मोक्षदा इत्यर्थः । शिरोमन् छन्दोहब्रह्मपद नेच्छन्ति । तत्र षोड़. शाचरक देव्या गायत्रवास्तु शिरः स्मृतम्"। इति योगियाजवल्क्यविरोधात्। प्राद्यन्तयोरोङ्कारमादाय षोड़श संख्यापूरणम्। छन्दोवृद्धिरार्षवेन सुघटा प्रतीक भूरादिप्रतिभागम्। एता: सप्तव्याहृतीः एतां गायत्रीम् अनेन शिरसा एभिर्दशभिः प्रणवै: सह निरुद्ध प्राणः त्रिजपेदेवं प्राणायामः । व्यासः। “पादान रोधमुत्सर्ग वायोस्त्रिस्त्रिः समभ्यसेत् । ब्रह्माणं केशवं शम्भु ध्यायेहे वाननुक्रमात्”। पूर्ववचने विजपमावाभिधानात् अत्र विरिति वीसा सध्यावयापेक्षया "ब्रह्माणं केशव शम्भं ध्यायन् मुच्येत बन्धनात्" इति वृहस्पति धृतविष्णुधर्मोत्तरवचनात्। ध्यान काम्यमित्याह। योगियाज्ञवल्क्यः । “भूर्भुवः स्वमहर्जनस्तपः सत्यं तथैव च । प्रत्योकारसमायुक्तस्तथा तत्सवितुः पदम्। पापोज्योतौति रित्येतच्छिरः पचासु योजयेत्। विरावर्तनयोगात्तु प्राणायामस्तु शब्दितः। पूरक: कुम्भको रेयः प्राणायामस्त्रिलक्षणः । नासिकागत उच्छासो ध्यातुः पूरक उच्यते। कुम्भको निश्शलवासो मुथमानस्तु रेचकः”। मोचन विशेषयति विष्णुपुराणम्। "नासंवृतमुखो जम्भेत् हासकाशौ तु वर्जयेत् । नोचैईसेत् प्रशब्दच न मुञ्चत् पवन बुधः” ।
अत्र ऋष्यादिज्ञानफलमाइ स एव। “प्रा छन्दश्च देवत्वं विनियोगस्तथैव च। वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः। अविदित्वा तु यः कुर्यात् याजनाध्यापन जपम् । होममन्तजलादीनि तस्य चाल्पफल भवेत्”। विशेषतो विशेषफलाय। अन्तर्जलादोनि जलमध्यक्रियमाणानि अघमर्षणजपादौनि होममन्यच्च यत् किञ्चिदिति पाठान्तरम् ।
For Private And Personal Use Only