________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्राङ्गिकतत्त्वम् । जङ्घ प्रवक्ष्यामि सन्ध्योपासनिक विधिम्। पनहः कर्मण विप्रः सन्ध्याहौनो यतः स्मृतः । अतः प्रातःस्नानानन्तरम् । तथा "एतत् सन्ध्यावयं प्रोक्तं ब्राह्मण्य यदधिष्ठितम्। यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते" ॥ शातातपः। "अब्राह्मणास्तु षट् प्रोक्ता ऋषिणा तत्त्ववादिना। गद्यो राजभूतस्तेषां द्वितीयः क्रयविक्रयो। तौयो बहुयाज्यः स्याश्चतुर्थीग्रामयाजकः। पञ्चमस्तु भूतस्तेषां ग्रामस्य नगरस्य च । अनागतान्तु यः पूर्वा सादिस्याञ्चैव पश्चिमाम्। नोपासौत हिजः सध्या सषष्ठोऽब्राह्मणः स्मृतः" ॥ राजभृतो राजसेवकः। ग्रामादे तो भरणीयः।
ग्रामलक्षणमाह मार्कण्डेयपुराणं "तथा शूद्रजनप्रायाः सुसमृद्धवषौबलाः । क्षेत्रोपयोगभूमध्ये वसतिमसंञिका" ॥ अत्र सध्यात्रयस्य नित्यत्वाभिधानात् “सर्वकालमुपस्थान सन्ध्यायाः पार्थिवेष्यते। अन्यत्र सूतकाशौचविचमात्तरभो. तित: ॥ इति विष्णुपुराणोये सध्याया इत्येकवचनान्तपाठो धर्मकोषोतो युक्तः । एवमेव नव्यवईमानः । सर्वकाल प्रातर्मध्यागमायंरूपकालवये। अन्यथा तदुपादान व्यर्थं स्यात् विधमश्चित्तविक्षेपः । तेन क्षतादावपि सन्ध्यामाचरन्ति अतएव याज्ञवल्क्यः "सर्वावस्थोऽपि यो विप्रः सन्ध्योपासनतत्परः” । ब्राह्मण्याच्च न होयते अन्यजन्मगतोऽपि सन् । सर्वावस्थो नित्यं सेवकादिकर्मरतोऽपि। यथोचितशीचेऽप्यशक्तोऽपोति रना. करः। अन्धाद्यवस्थापन्नोऽपौति युक्त सध्यानयसाधारणलक्षणमाह योगियाज्ञवल्काः । “बयाणाञ्चैव देवानां ब्रह्मादीनां समागमः। सन्धिः सर्वसुराणाञ्च तेन सध्या प्रकीर्तिता" ॥ सध्याइयकालस्तु अहोरात्र सम्बन्धिमुहर्त्तात्मकः। तथा च दक्षः। “अहोरात्रस्य यः सन्धिः सूर्यनक्षत्रवर्जितः । सा च
For Private And Personal Use Only