________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्वम् ।
३७४ "सवणेभ्यो जल देय नान्यवर्णेभ्य एव च । इति याज्ञवल्कीयात् । भौमायासवर्णायापि भोपाष्टम्यां तर्पणं कायं "ब्राह्मगाद्यास्तु ये वर्णा ददुर्भीष्माय नो जलम् । संवत्सरकत तेषां पुण्य नश्यति सत्तम"। इत्यादिवचनात् । मन्त्रस्तु "वैयाघ्रपद्यगोत्राय इत्यादि ब्राह्मणेनैतत् पिटतर्पणानन्तर कार्यम् अन्येन पिटतर्पणात् पूर्वम् । अत्र वीज वर्णज्यैष्ठमिति इला. युधः। अपसव्येन दक्षिणामुखेन सतिलोदकेन सतत् कर्तव्यम्। ततः कृताञ्जलिः। भौष्मः शान्तनवो वौर इत्यादि पठेत्। ततो ये बान्धवा बान्धवा वा इत्यादिना एकाञ्जलिदयः। योगियाज्ञवल्क्यः । "निष्पौड़यति य: पूर्व मानवस्त्र तर्पणात्। निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः । तथावप्रकरवत्तस्य अपसव्य न पौडितम्"। अन्नप्रकारवत् बाहोच्छिष्टसमौपानप्रकरवत् तस्याधोवस्त्रस्य "नानशाट्यान्तु दातव्या मृदस्तिस्रो विशुद्धये” ॥ इति वशिष्ठवचने अधोवस्त्रस्य दुष्टस्यैव शुद्धये मृद्दान प्रतीयते। योगियाज्ञवल्क्यः । “वस्त्रनिष्पीड़ित तोय सातस्योच्छिष्टभागिनः। भागधेयं श्रुतिः प्राह तस्मानिष्पौड़येत् स्थले"। अत्र मन्त्रमाह गोभिलः । “ये चास्माकं कुले जाता अपुत्रा गोविणो मृताः । ते तृप्यन्तु मया दत्तं वस्त्र निष्पौड़नोदकम्”। अशक्तौ शङ्खः । “प्राब्रह्मस्तम्बपर्यन्तं जगत्तप्यविति क्रमात् । अञ्जलित्रयं दद्यात्” एतत् संक्षेपतर्पण पराशरः। "नात्वा निवस्य वासोऽन्यत् जङ्घ प्रक्षालयेन्मृदा। अपवित्रोकतैते तु कौपीनच्युतवारिणा” ॥ याज्ञवल्क्यः "नात्वैवं वाससौ धौते पक्लिने परिधाय च। प्रक्षाल्योरूमृदद्भिश्च हस्तौ प्रक्षालयेत्तदा। रत्नाकरे "प्राचम्य तीर्थं नत्वा च सोपानको गृह व्रजेत् ।
अथ सन्ध्योपासनम्। तत्र छन्दोगपरिशिष्टम् । “प्रत
For Private And Personal Use Only