SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ आङ्गिकतत्त्वम्। पंणाभावः शातातपः “पितृणां पिटतीर्थेन जलं सिञ्चद यथाविधि। दक्षिणेनाथ गृहीयात् पिटतीर्थे समोपतः । गोभिलः। “गोत्र खरान्तसर्वत्र :गोत्रस्याक्षय्यकर्मणि । गोवस्तु तर्पणे प्रोतः कर्ता एवं न मुह्यति। सर्वत्रैव पितः प्रोक्तः पिता तर्पणकर्मणि। पितुरक्षय्यकाले तु अक्षयां ढप्तिभिच्छता। शर्मनादिके कार्य शर्मा तर्पणकर्मणि । शर्मयोऽक्षय्यकाले तु पितृणां दत्तमक्षयम्"। कार्णाजिनिः । *नाभिमान जले स्थित्वा चिन्तयेदूईमानसः। प्रागच्छन्तु मे पितर इम रहन्वपोऽञ्जलिम्” ॥ योगियाज्ञवल्काः । "नामगोत्रस्वधाकारस्ताः स्यग्नुपूर्वशः। तेन अमुकगोत्रः पिता अमुकदेवशर्मा टप्यतामेतत्तिलोदक तस्मै स्वधेति प्रयोगः सिध्यति। एवञ्च मातामहादो। एष चासम्बुदिप्रयोगो वाजसनेयौतरपरः। तेषान्तु सम्बुद्दान्ततामाह ब्राह्मणसर्वखे जातूकर्णः । “प्रमौतपिटकन्तष न्तस्त्वे त्यावाह्य नामगोत्रमुदाहृत्य यावता पिटकायं मसावेतत्ते उदकमिति पितृन् पितामहान् प्रपितामहान्। एकैकस्मै त्रीस्त्रीन् दद्यात्” ॥ अत्र चासाविति नाम राहातीति कात्यायनोक्तस्य नाम्नस्ते इति युष्मत्प्रयोगात् सम्बुधन्तता प्रतीयते। तस्य सम्बु हामानात्मवाचित्वात्। असम्बुद्धिप्रथमान्तत्वेऽनन्वयापत्तेः । ततचामुकगोत्र पितरमुकदेवशमं स्तप्यस्वैतत्ते तिलोदक खधेति प्रयोगः सिध्यति। एवं मातामहान्तानामपि । ततो मात्रादौनां षणां तर्पणानि। हादशानां मध्ये यो जीवति तविहाय वृद्धप्रपितामहादीन् ग्रहौवा पूरयेत् । एवं प्रव्रज. तिते पतिते च। ततो विमाटज्येष्ठचाटपितव्यमातुलादी स्तर्पयेत्। शङ्खः । “बान्धवानां कृत्वा मुहृदां तर्पयेत् ॥ सुहृदो मित्रादयः। मित्रायाप्यसवर्णाय जल न देयम् । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy