________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्त्वम् । दिने तथा। पाहे जन्मदिने चैव न कुयात्तिलतर्पणम्"। श्राद्ध प्रमावास्यातिरिक्षात्रा "नौलषण्डविमोक्षण अमा. वास्यां तिलोदकैः। वर्षासु दीपदानेन पितॄणामणूनो भवेत्। अमावास्यान्तु ये माः प्रयच्छन्ति तिलोदकम् । पत्रमौडुम्बर प्राप्य मधुमिकं तपोधनाः। कृतं भवति तत् श्राई रहस्यञ्च सदा भवेत् । विशेषतच जाहव्यां सर्वदा तर्पयेत् पितृन् । न कालनियमस्तत्र क्रियते सर्वकर्मसु”। वौधायनः। “न जीवत् पिटकः कणैस्तिलैस्तर्पणमाचरेत्। सप्तम्यां रविवार च जन्मदिवसेषु च। स्मृतिः। “निषिइदिनमासाद्य यः कुर्य्यात्तिलतर्पणम्। रुधिरं तद्भवेत्तीयं दाता च नरक व्रजेत्” ॥ प्रतिप्रसवमा स्मृतिः । “अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च। उपाकर्मणि चोत्सर्गे युगादौ मृतवासरे। सूर्यशुकादिवारऽपि न दोषस्तिलतर्पणे। तीर्थे तिथिविशेषे च कार्य प्रेते च सर्वदा। स्कन्दपुराणम्। “तीर्थमात्रे तु कर्तव्यं तर्पणं मतिलोदकैः । योऽन्यथा तर्पयेमढ़ः स विष्ठायां भवेत् कमिः । विशेषतस्तु जाङ्गव्यां सर्वदा तर्पयेत् पितृन्” । एतत्त निषिदिनतर्पणविधायकम्। "तोर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके। निषिद्धेऽपि दिने कुर्यातर्पणं तिलमिश्थितम्" ॥ इति मदनपारिजात विद्याकरवाजपेयितमरीचिवचनात्।
तिलाभावे पिटतीर्थे प्रतिनिधिना तर्पणं "तिलानामप्यभावे तु सुवर्णरजतान्वितम्। तदभावे निषिञ्चेनु दर्भस्तोयैनचान्यथा" । इति याज्ञवल्कयात् । सुवर्णरजतान्वित सुवर्णरजतस्पृष्टम् । अतएव “सुलभ सकल पुण्यं यज्ञदानादिज फलम्। गङ्गातोयैश्च सतिलैर्दुलभ पिटतर्पणम्” ॥ इति भविष्यपुराणे गङ्गातोयस्य दुर्लभवमुक्तं न च तदभावात्त
For Private And Personal Use Only