SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकितश्वम् । ३७५ खङ्गेन पितृषां दत्तमचयम् ॥ विना रूप्यसुवर्णेन विना ताम्रमयेन वा । विना तिलेश्च दर्भेव पितॄणां नोपतिष्ठते” । एतच्च समग्राभावे बोध्यं न तु एकस्याभावे बोध्यं शङ्कः । "सौवर्णेन तु पात्रेण राजतेनौडुम्बरेण च । खङ्गपात्रेण शङ्कुना चाप्युदकं पितृतीर्थं स्पृशन्दद्यात् " ॥ मङ्गुः सुवर्णकौल ङ्कः । "चचतोदकैर्यवाद्भिस्तर्पयेहवान् सतिलाभिः पितृस्तथा” | इति छन्दोगपरिशिष्टेनापि पिष्टपचे तिलोदकमात्रविधानात् । पद्मपुराणे चन्दनविधानं फलाधिक्यार्थम् । अपसव्यं प्राचौनापौतित्वम् । उपयोतित्वं प्राचीनावीतित्वञ्चाह गोभिलः । "दक्षिणं वाहमुहृत्य शिरोऽवधाय सव्येऽशे प्रतिष्ठापयति दक्षिणं कचमवलम्बनं भवति एवं यज्ञोपवीतो भवति । सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणे प्रतिष्ठापयति सव्यकक्षमवलम्बनं भवति एवं प्राचीनावीतो भवति" इति प्रतिष्ठापयति यज्ञोपवीतमिति शेषः । तथाचामर सिंहोऽपि । “उपवीतं यज्ञसूत्र प्रोड ते दक्षिणे करे । प्राचौनावोतमन्यस्मिनिवोतं कण्ठलम्बितम्” इति । " सावित्री ग्रन्थिसंयुक्त उपवीतं तवाच्युत' इति ब्रह्मपुराणोय पूजादर्शनात्। गायत्रीमन्त्रेण उपवीतं कर्त्तव्यमिति प्रतोयते । लौकिकास्तु सावित्री ग्रन्थिरिति वदन्ति प्रवरसंख्यया वेष्टितग्रन्थिरिति लौकिकव्यव हारः । विद्याकरधृतं "यथा यज्ञोपवीतम्" इत्यादिवाक्यात् उत्तरीयमपि यज्ञोपवीतवत् सव्यापसव्यत्वादिना धाय्र्यं विद्वतं ટ્ । तत्त्व । पित्रादौत्यादिना मातामहादित्रयपरिग्रहः । तथाच विष्णुपुराणे "त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् । ऋषीणाञ्च यथान्यायं सकञ्चापि प्रजापतेः । पितृणां प्रौषनार्थाय चिरपः पृथिवीपते । पितामहेभ्यश्व तथा प्रौणयेत् प्रपितामहान् ॥ मातामहाय तत् पित्रे ततृपित्रे च समा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy