________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाहिकतत्त्वम् । पुराणोयतर्पणपक्षे तु पिढपक्ष एव हस्ताभ्यामिति श्रुतेस्तर वाञ्जलिः । अन्यत्र नाञ्जलिरित्यवगम्यते। आचारमाधवौये प्रचेता: “माटमुख्यास्तु यास्तिसस्तासां दद्याचिरञ्जलौन्” । इति पराशरमाथे सनकादिदिव्यमनुष्याणां तपणादिकं सामगेन प्रामु खेन तदितरेणोदन खेन कर्तव्यं तथाच परि. शिष्टकृतं सामवेदीयषत्रिंशद्ब्राह्मणं "मनुष्याणामेषा दिक याच प्रतीचौति । तथाच ज्योतिष्टोमे अयते । “प्राची देवा अभ्यअन्त दक्षिणां पितरः प्रतीची मनुष्थाः उदीचौमसुराः अपरेषामुदौचों मनुथा: । यत्तु "तजप्योऽन्तर्जानुरुदअखः । दिव्येन तीर्थन देवानुदकेन नर्पयेत्” इति शङ्खलिखितमुत्र देवतर्पणे। उदम, खत्व विधायक तच्छ्रुतिविरोधात् शाख्यन्तरौयम् अशक्तविषयकम्। उदकेनेति श्रवणात् यवादिरिति फलाधिक्याथै व्यवहारोऽपि तथा । यत्तु "निवौती हन्तकारण मनुष्थांस्तर्पयेदय। कुशस्य मध्यदेशेन तृतीर्थेन उदब्रुखः ॥ लघुविष्णतं इन्तप्रयोगेन जलदानमुक्तं तत् सनकादिप्रत्येकतपणे यथा “सनकस्तुप्यतां तस्सै. तदुदकं इन्त" इत्यादौ न तु पद्मपुराणीयमिलिततर्पणे दत्ते. नाम्ब ना अनेन दत्तस्य पुनस्त्यागासम्भवात्। नृतीर्थन कनिष्ठाङ्गुलिमूलेन "प्राजापत्येन तीर्थेन मनुषांस्तर्पयेत् पृथक्” इति विष्णु पुराणोयकवाक्यत्वात् । मरौच्चादि ऋषितर्पणन्तु अगुल्यग्रेण "प्रत्यग्रमार्ष" इति यमवदनात् एव. चार्ष देवतीर्थयोरङ्गल्य ग्ररूपैकदेशत्वसाधर्मेण मरौच्चादितपणे तु दिगाद्याकाङ्क्षायां देववदिति। पतएव योगियाज्ञवल्का. वचने सनकानित्यव मनुष्यानिति विशेषणं दत्तम् । ब्रह्माद्यानित्यत्र देवानिति विशेषणं दत्तमिति व्यवहारोऽपि तथा । मरौचिः “सौवर्णेन तु पात्रेण ताम्ररूप्यमयेन वा। औडुम्बरेए
For Private And Personal Use Only