SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चाह्निकतत्त्वम् । ३७३ देवान् सर्वानृषीन् सर्वांस्तर्पयेदचतोदकैः ॥ अपसव्य ं तत: कृत्वा सव्य' जानु च भूतले । अग्निस्वात्तांस्तथा सौम्यान् हविषन्तस्तथोषम पान् ॥ सुकालिनो वर्हिषद श्राज्यपांस्तर्पयेत्ततः । तर्पयेञ्च पितृन् भक्त्या सतिलोदकचन्दनैः ॥ दर्भपाणिस्तु विधिना हस्ताभ्यां तर्पयेत्ततः ॥ अत्र केचित् पिटधर्मातिदेशात् दिव्यपितृणामपि अलित्रयदानम् । तदसत् " कव्यवालं नलं सौम्यं यममर्य्यमाणन्तथा । अग्निखात्ताः सोमपाश्च वर्हिषदः सकृत् सकृत् ” ॥ इति छन्दोगपरिशिष्टेन विशिष्टैकाच लिविधानात् । “ पित्रादौनामगोत्रे च तथा । मातामहानपि । सन्तर्प्य भक्त्या विधिवदिमं मन्त्रमुदौरयेत् ॥ ये बान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिलां यान्तु ये चास्मत्तोयकाङ्क्षिणः” ॥ अत्र ब्रह्मादिचतुर्षु तर्पणप्रयोगाकाङ्गायां गोभिलयाज्ञवल्कयोक्त प्रयोगविधिः । स च " अन्वारन्ध ेन सव्येन पाणिना दक्षिणेन तु । तृम्यतामिति वक्तव्यं नाम्ना तु प्रणवादिना ॥ अन्वारब्धन पश्चाल्लग्नेन अस्मादेव वचनात् तर्पणाभिलापे प्रणवादित्वं तृप्यतामिति च लभ्यते । ततश्च ब्रह्मा तृप्यतामिति प्रयोगः । देवा इत्यादि मयेत्यन्तेन मन्त्रलिङ्गादेकाञ्जलिः । तथा सनक इत्यादि सदा इत्यन्तेनैकाञ्जलिः एवं पुनरपि । “एकैकमञ्जलिं देवा द्दौ द्दौ तु सनकादयः । श्रर्हन्ति पितरस्त्रीं स्त्रौन् स्त्रियस्त्व के कम लिम्” इति व्यासगोभिलसूत्रवचनात् । न तु हो द्वाविति वौसाश्रुतेः सनकादिप्रत्येक एवं डायलिरिति वाच्यं प्रत्येकपक्षे हो दो समुदायपचे टत्यनुरोधेन तथैव युक्तत्वात् । श्रत्राञ्जलिपदं प्रागुक्तान्वारव्य नेति श्रवणात्तथाविधहस्तइयपरम् । तद्वैकल्पिकालिपरं वा । देवादिपचे पितृपक्षे तु तो युतावज्ञ्जलिः पुमानित्येतत्परं पद्म ३२ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy