________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३७२
पाकितत्त्वम् ।
माचरेत्' ॥ एतच्च तर्पणं ब्रह्मयज्ञानन्तरं छन्दोगेतर परम् । तेषान्तु वैश्रवणाय चोपजाय इत्यन्तसूर्योपस्थानानन्तरं गोभिलेन तर्पणाभिधानात् । " श्राप्नवने तु सम्प्राप्ते तर्पणं तदनन्तरम् । "गायत्रौञ्च जपेत् पश्चात् स्वाध्यायश्चैव शक्तितः । अाप्लवने तु सम्प्राप्ते गायत्री जपतः पुरा । तर्पणं कुर्वतः पश्चात् स्नानमेव वृथा भवेत् " ॥ इति गोभिलौयवचनाभ्याच दक्ष: “प्रादेशमात्रमुद्धृत्य सलिलं प्राङ्मुखः सुरान् । उदमनुष्यांस्तृप्येत पितृन् दक्षिणतस्तथा ॥ प्रग्रेस्तु तर्पयेद्देवान् मनुष्यान् कुशमध्यतः । पितृस्तु कुशमूलाग्रे विधिः कौशो यथाक्रमम्” ॥ एवञ्च गोशृङ्गमात्रमुहृत्य जलमध्ये जलं चिपेत् । इति यमवचन स्थगोशृङ्गपदं प्रादेशमात्रपरम् । उडतोदके तु हारीतः । " पात्राद्दा जलमादाय शुचौ पात्रान्तरे चिपेत् । जलपूर्णेऽथवा ग न स्थाने तु विवर्हिषि । अत्र यहि यदुप क्रम्य श्रुतं तच्च येन समं समभिव्याहृतं तदेव तत्रैवाङ्गं नान्यदिति बोध्यं तदङ्गम् इतरत् समभिव्याहारप्रकरणाभ्यामिति गोतमसूत्रात् तेन पद्मपुराणोयत्राने तदुक्तमेव तर्पणम् । तदुयथा “ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतिम् । देवा यक्षास्तथा नागा गन्धर्वाप्सरसोऽसुराः ॥ क्रूराः सर्पाः सुपर्णाच तरवो जम्भगाः खगाः । विद्याधरा जलधरास्तथैवाकाशगामिनः ॥ निराहाराय ये जोवाः पापे धर्मे रताच ये। तेषामाप्यायनायैतद्दीयते सलिलं मया ॥ एतेनैकाञ्जलिरिति सर्वेषां मतम् । "कृतोपवीतौ देवेभ्यो निवौसौ च भवेत्ततः । मनुष्यांस्तर्पयेत्या ऋषिपुत्रानृषींस्तथा ॥ सनकश्च सनन्दय तृतीयश्च सनातनः । कपिलचा सुरिश्चैव वोढः पञ्चशिखस्तथा ॥ सर्वे ते टप्तिमायान्तु महत्तेनाम्बुना सदा । मरीचिमत्राङ्गिरसौ सुलख्य पुलहं क्रतुम् ॥ प्रचेतसं वशिष्ठञ्च भृगुं नारदमेव च ।
1
For Private And Personal Use Only