________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आङ्गिकतत्त्वम् ।
३७१ तपितुस्तत्पितथापि नामगोत्रादिपूर्वकम्” ॥ हितोयन्तु ब्रह्माण्डपुराणोयम्। “नित्य नैमित्तिकं काम्य विविधं स्नानमिष्यते। तर्पणन्तु भवेत्तस्य अङ्गत्वेन व्यवस्थितम्" ॥ तर्पणाकरणे दोषमाह योगियाज्ञवल्काः । “नास्तिक्यभावाद् यश्चापि न तर्पयति वै सुतः। पिबन्ति देहरुधिरं पितरो वै जला. र्थिनः" ॥ तर्पणमधिकृत्य ब्रह्मपुराणम्। तस्मात् सदैव कर्त्तव्यमकुर्वन् महतैनसा। युज्यते ब्राह्मणः कुर्वन् विश्वमेतदितिं हि ॥ शङ्खलिखितौ। “नेष्टकाचिते स्थाने पितृ स्तर्पयेत्”। मार्कण्डेयपुराणम्। “यच्च सर्वाय नोत्सृष्टं यच्चाभोज्यनिपानजम्। तहज्य सलिलं तात सदैव पिळकमणि" ॥ विष्णुः "स्नातचावासा देवपितृतर्पणमम्भःस्थ एव कुयात्। परिवर्तितवासाश्चेत्तीर्थमुत्तीर्य”। प्रनापि तीर्थे विशेषमाह मत्स्यपुराण । “तिलोदकाञ्जलियो जलस्थैस्तौर्थवासिभिः । सदा न हस्तेनैकेन रहे श्राई समिष्यते” । अत्र जलस्थैरित्यनेन स्थलस्थानामपि जलस्थत्व नियम्यते । ततश्च "अन्तरुदक प्राचान्तोऽन्तरेव पूतो भवति। वहिरुदके श्राचान्तो वहिरेव पूतो भवति तस्मादन्तरेकं वहिरेकञ्च पादं कृत्वा प्राचामेत्। सर्वत्र शुद्धो भवति इति पैठौनसिवचनात् । जलस्यै कचरणकताचमनेनोभयकमाहत्वात् तर्पणकाले तीर्थे जलैकचरणेन भवितव्यम् अन्यत्र त्वनियमः । तद्रूपाणां जले तर्पणमनिषिद्धमिति । स्थलस्थतपणे आग्नेयपुराणं "प्रागग्रेषु सुरांस्तु प्येन्मनुष्यांचव मध्यतः । पितृश्च दक्षिणाग्रेषु दद्यादिति जलानलौन्” ॥ अशुचिदेशे तु विष्णुः। यत्रा शुचिस्थलं व्यासादुदके देवतापितृन्। तर्पयेत्तु यथा काममम सर्व प्रतिष्ठितम्" ॥ वृहस्पतिः। "ब्रह्मयज्ञप्रसिद्धार्थ विद्याञ्चाध्यात्मिकी जपेत् । जनाथ प्रणवं वापि ततस्तर्पण
For Private And Personal Use Only