________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३७०
भाकितवम् ।
स्थितम् । उदकं यः प्रतीच्छेत शिरसा इष्टमानसः । जन्मकृतं पापं तत्क्षणादेव नभ्यति” ॥ चौड़म्बरे ताम्रपात्रे । मरौचि: "क्षेत्रस्थमुह तं वापि शौतमुष्णमथापि वा । गाङ्ग ययः पुनात्याशु पापमामरणान्तिकम् ” ॥
“श्रच्छन्नपद्मपत्त्रेण सर्वरत्नोदकेन च । स्रोतसा वै नरः स्नात्वा सर्वपापैः प्रमुच्यते” ॥ विष्णुधर्मोत्तरे । “ तथा दवदकस्नानं सर्वपापप्रणाशनम् । गोमूत्रेण च यत् स्नानं सर्वाध विनिसूदनम् ॥ तथा पुष्पोदकस्नानं भवेदारोग्यकारकम् । केवलैर्वा तिलैः स्नानमथवा गौरसर्षपैः ॥ स्नानं प्रियङ्गणा प्रोक्तं तथा सौभाग्यवर्द्धनम् । श्रायुष्यञ्च यशस्यञ्च धर्म्यं मेधाविवर्द्धनम् । स्नानं पवित्रमाङ्गल्यं तथा काञ्चनवारिणा " ॥ शङ्खः " स्नातस्य वहितोयेन तथाच परवारिणा । कायशुद्धि विजानौयात् न तु स्नानफलं लभेत् ॥ स्नानफलं वैधम् आयु वेदयन्तु भवत्येव । " उष्णाम्बु माधः कायस्य परिषेको बलावहः । तेनैव चोत्तमाङ्गस्य बलनुत् केशचक्षुषोः ” ॥ इति यमः । " नित्य नैमित्तिकञ्चैव क्रियाङ्गमलकर्षणम् । तौर्थाभावे च कर्त्तव्यमुष्णोदकपरोदकैः” ॥ विष्णुपुराणं " स्नानाट्री धरणीव दूरतः परिवर्जयेत्” । विष्णुधर्मोत्तरे । “ चण्डालैः पतितैमच्छर्भाषणं वाप्युदक्यया । न कार्य कामतः कृत्वा कोर्सयेत् केशवं विभुम् ॥ जले स्थित्वा कर्म कुर्वन् जलेन तिलक चरेत् । अन्यथा भस्मना मृद्भिः कुर्य्यात् काष्ठेन वा पुनः ॥ इति कर्म्माङ्गतिलकं सामगेन कर्त्तव्यम् इति केचित् ।
अथ तर्पणम् । तद्विविधं प्रधानमङ्गञ्च । तत्राद्यमा शातातपः । “तपणन्तु शुचिः कुय्यात् प्रत्यहं स्नातको हिजः । देवेभ्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम्” ॥ विधवामधिकृत्य का शौखण्डम् । “ तर्पणं प्रत्यहं कार्य्यं भर्त्तुः कुमतिलोदकैः ।
For Private And Personal Use Only