________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६२
श्राक्रिकतत्त्वम् ।
|
-
यदुक्तम् आयुर्वेदीये "अभ्यङ्गमाचरेत्रित्यं स जराश्रमवा तहा । शिरः श्रवणपादेषु तं विशेषेण शौलयेत् ॥ वर्ज्योऽभ्यङ्गः कफग्रस्तः कृतसंशुद्धा जौर्णिभिः । तिलतैलं हितं वाले शिरोऽभ्यङ्गावगाहने ॥ बस्तिस्नेहानुपानेषु नासाकर्णाचिपूरणे । सार्षपं कटुतीक्ष्णोष्ण' कफशुक्रानिलापहम् ॥ लघुपित्त यकृत् कोष्ठ कुष्ठाश्रु व्रणतीव्रनुत् । तैलं कुसुम्भजं चोष्ण त्वग्दोष कफपित्तनुत् ॥ तैलमेरण्डजं रम्यं गुरुष्णमधुरं रसम् । सुतीक्ष्ण' पिच्छिलं बल्य' रक्तैरण्डोद्भवं भृशम् ॥ कफपित्तानिलहरं रेचनं' कटुदीपनम् । इद्दस्ति पार्श्वजानूरुत्रिक पृष्ठा स्थिशूलिनाम् । हितं वातामय श्वांसग्रन्थि ब्रघ्नविकारिणाम् ॥ विष्णुपुरा म् "चतुद्दश्यष्टमी चैव त्वमावास्याथ पूर्णिमा | पर्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥ स्त्रौ तैलमांससम्भोगो पर्वखेतेषु वै पुमान् । विण्म ूत्रभोजनं नाम प्रयाति नरकं मृतः” ॥ विष्णुधर्मोत्तरे | "अष्टमोच्च तथा षष्ठीं नवमौञ्च चतुदशौम् । शिरोऽभ्यङ्गं न कुर्वीत पर्वसन्धौं तथैव च ॥ गारुड़े । “ सन्तापः कीर्त्तिरल्पायुर्धनं निधनमेव च । श्रारोग्यं सर्वकामाप्तिरभ्यङ्गे भास्करादिषु ॥ उपोषितस्य व्रतिनः कृत्त'केशस्य नापितैः । तावत् श्रस्तिष्ठति प्रोता यावत्तैलं न संस्पृशेत्” ॥ कल्पतरौ " नाभ्यङ्गमर्के न च भूमिपुत्रे चौरच शुक्रेऽथ कुजेऽथ मांसम् । बुधेऽथ योषित् परिवर्जनीया शेषेषु सर्वाणि सदैव कुर्य्यात् ॥ चित्राखिहस्ताश्रवणेषु तैलं चौरं विशाखप्रतिपत्सु वर्ज्यम् । मूले मघा भाद्रपदासु मां योषिमघाकृत्तिकसोत्तरासु " ॥ मघाकृत्तिकाम्यां महोत्तरास्तासु तृतीयासमासः कान्दसः । ज्योतिषे । “सोमे कौर्त्तिः प्रसरतितरां रौहिणेये हिरण्य' देवाचार्य्यं रविसुतदिने वर्षते दीर्घमायुः । तैलस्नानात्तनयमरणं दृश्यते सूर्य्यवारे भौमे
For Private And Personal Use Only