________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आङ्गिकतत्त्वम् । मृत्युमवति नियतं भार्गवे वित्तनाशः ॥ रवी पुष्प गुरौ दुर्वी भूमिं भूमिजवासरे। शुक्रे च गोमयं दद्यात्तैलदोषोपशान्तये" । दद्यात्तैले इति शेषः। तैलपदं यौगिकमिति कल्पतरुप्रभतयः। विष्णुधर्मोत्तरे। “तैले जले तथा वक्त्रमादर्श च मलान्विते। न पश्येन तथा पश्येदुपरुक्तं दिवाकरम् ॥ उष्णौषधारणं शिरोजलापनयनाय। तेन तदनन्सरं न धार्यम्। तथा महाभारतम् "पाप्लुतः साधिवासेन जालेन च सुगविना । राजहंसनिभं प्राप्य उष्णोषं शिथिलार्पितम्" ॥ जलक्षयनिमित्तं वै वेष्टयामास मूईमि। शिथिलार्पितमगादवतम्। सत्यतपाः। “प्रागग्रमुदगग्रं वा धौतं वस्त्र प्रसारयेत्। पश्चिमाग्रं दक्षिणाग्रं पुनः प्रक्षालनात् शुचिः ॥ अत्राग्रं दशा वृक्षवत् । प्रचेताः "स्वयं धौतेन कर्त्तव्या क्रिया धा विपथिता । न च राजकधौतेन नाधौतेन भवेत् कचित् ॥ पुत्रमित्रकलत्रेण खन्नातिबान्धवेन च । दासवर्गेण यहोतं तत्पवित्रमिति स्थिति:" ॥ भृगुः विकक्षोऽनुत्तरीय नम्नश्वावस्त्र एव च। श्रौतं स्मात्तं तथा कर्म न नग्नचिन्तयेदपि ॥ विकक्ष: परिधानासंवृतकच्छः। तथाच योगियाज्ञवल्करः “परिधानाहिः कक्षानिबद्धा ह्यासुरी भवेत्” । स्मृति: “वामे पृष्ठे तथा माभी कक्षत्रयमुदाहृतम्। एभिः कक्षः परौधत्ते यो विप्रः स शुचिः स्मृतः” ॥ बौधायन: नाभी धृतञ्च यहस्त्रमाच्छादयति जानुनौ। अन्तरीयं प्रशस्त तद. छिनमुभयोस्तयोः” ॥ प्रचेता: “दशानाभौ प्रयोजयेत् । स्मतिः न स्यात् कर्मणि कचुकौति" उत्तरीयधारणं चोपवोतवत्। “यथा यज्ञोपवीत धार्यते च हिजोत्तमैः । तथा सन्धार्यते यत्नादुत्तराच्छादनं शुभम्" इति स्मृतेः। अत्र हिजोत्तमैर्यथा सव्यापसव्यत्वादिना उपवीतं धार्यते यथा उत्तरा
For Private And Personal Use Only