________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्राक्रिकतत्त्वम् ।
: ।
फलम्” । अनेन तीर्थावाहनादिना । अतो गङ्गायामप्यावाइन कुर्वन्ति शिष्टाः । अत्र च माघसप्तम्यादिनिमित्तकतौर्थविशेषनिमित्तकमन्त्रपाठस्तु मृदालम्भनानन्तर' कार्यः श्रागन्तुकानामन्तेऽभिनिवेश इति न्यायात् । एवं गङ्गायां विशेषमन्त्रानन्तरमेव दशहरादिमन्त्राः पाठ्याः । तत्र गङ्गायां विशेषमन्त्रौ विद्याकरष्टतौ । “विष्णुपाद्याय सम्भूते ग विपथगामिनि । धद्रवौतिविख्याते पाप मे हर जाइवि श्रहया भक्तिसम्पत्रे श्रीमातर्देवि जाह्नवि । श्रमृतेनाम्बुना देवि भागौरथि पुनौहि माम्” । स्मृति: “फालुने शुक्लपचस्य पुष्य द्वादशौ यदि । गोविन्दद्वादशो नाम महापातकनाशिनी” | अत्र गङ्गायां पद्मपुराणौयो मन्त्रः । " महापातकसंज्ञानि यानि पापानि सन्ति मे । गोविन्दद्दादशीं प्राप्य तानि मे हर जाइवि” | गङ्गासागरसङ्गमे मन्त्रः "त्व देव सरितां नाथ त्वं देवि सरितांवरे । उभयोः सङ्गमे खात्वा मुच्चामि दुरितानि वै ॥ लौहित्य स्नाने तु मन्त्रः । " ब्रह्मपुत्र महाभाग शान्तनोः कुलनन्दन । अमोघागर्भसम्भूत पापं लौहित्य मे हर " ॥ करतोयास्नान मन्त्रः । " करतोये सदा नौर सरितश्रेष्ठे सुविश्रुते । पौण्ड्रान् प्लावयसे नित्यं पापं हर करो - द्भवे ॥ विष्णुः । “स्नातः शिरो नावधुनेत् नाङ्गेभ्यस्तोयसुधरेत् । न तैलं वा संस्पृशेत् नाप्रेोचितं पूर्वष्टतं वासो विभृयात् स्नात एव सोष्णीषो धोते वाससौ विभृयात न म्लेच्छान्त्यजपतितैः सह संभाषणं कुर्य्यादिति” नाङ्रेभ्यस्तोयसुखरेदिति स्नानमाटोपाणिभ्यां पूरणीयम् । “स्नातो नाङ्गानि निर्मृज्यात् स्नानशाया न पाणिना" इति विष्णुवचनात् । अत्र वासोऽन्तरधारणात् प्राकृततैलस्पर्श निषेधः प्रतीयते । "शिरः स्नातस्तु तैलेन नाङ्गं किञ्चिदुपस्पृशेत्” इति मनुवचनमेतत्परम् । ततः पादाभ्यङ्गाचरणं सङ्गच्छते ।
३१
For Private And Personal Use Only
२५१
-