________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३६०
पाङ्गिकतत्त्वम् । प्रभवारिणि सुव्रते !" ॥ नमो नारायणायेति अष्टाक्षररूपमूल मन्त्रेण चतुरस्र चतुष्कोणरूपं समन्तत: सर्वदिक्ष चतुर्हस्तं जलं प्रतिदिक्षु इस्तमात्रेण व्यवच्छिद्य तौथ प्रल्पयेत् । वितते नद्यादिजले सानस्थानं परिच्छिन्द्यात् । तत्र विष्णोःपादेत्यादि शान्तिप्रदायिनौत्यन्तेन मन्त्रेण गङ्गामावास्येत्। सप्तवाराभिजप्तेनेति सप्तवाराभिजप्तेन नमो नारामणायेति मन्त्रेणाभिमन्त्राति शेषः। एकवचननिर्देशात् तस्य मूलमन्नत्वोत्या च प्रत्रापि विनियोगोऽवगम्यते ततस सप्तवारपठितनारायणमन्त्रेण अलमभिमन्चा करयुगेन विवारादिमूर्वि क्षिपेत। ततचाखक्रान्त इति मन्त्राभ्यां तहदिति जप्ताभ्याम् । “मृत्तिका: सप्त न ग्राह्या वल्मोके मूषिकोत्करे। पन्तले श्मशाने च वृक्षमूले सुरालये। परनानावशिष्टे च श्रेय: कामैः सदा नरैः” ॥ इति दक्षप्रतिषितरां मृदमाममा तया मृदा शिरःप्रभृत्यालभ्यानुतरह तैर्वा जलैः शिरःप्रत्यक्षालनमा वगाहनरूपप्रधानं वारणम्रानं समाचरीदिति पूर्वोक्तनान्वयः । मृदग्रहणमन्वे प्रभवारिणौति प्रभवमुत्यप्तिमत्तुं प्रापयितुं शौलमस्यास्तसम्बोधनमिदम्। अवगाहनन्तु चक्षुः कर्णनासिकामङ्गलोभिराच्छाद्य कुर्यात्। “अङ्गुलौभिः पिधायैव श्रोतङ्नासिकामुखम्। निमन्त प्रतिस्रोतस्त्रि:पठेदधमर्षणम्” ॥ इति समुद्रकरधृतात् । अत्रानु ते वारवयमेवावगाहनं प्रागुतावामनपुराणात्। एष विधिः पौराणिकबात् सर्वशाखिसाधारणः । वेदमन्वरहितत्वात् अनधौत वेदानामपि सर्वथा प्रादरणीयः । मत्स्यपुराणम् । “नद्यां प्रत्येकशः नाने भवेत्गोदानजं फन्नम्। गोप्रदानव दशभिरतासां पुण्य न्तु सङ्गमे ॥ वशिष्ठः। “योऽनेन विधिना नाति यत्र तत्राम्भसि हिजः। स तौर्थफलमाप्नोति तीर्थे तु हिगुणं
For Private And Personal Use Only