________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
રૂટ
पाशिवतत्त्वम् । बगाहनरूपम्रानानुकल्पत्वमप्युक्तम्। कालदोषोऽतिध्यादिः असामयं शरीरापाटवहेतः अल्पवेन सम्पर्ण वारुणवानविधिकालायोग्यत्व वेति। एतन्मलकं गेहे चेत्तदमन्वदिति छन्दोगपरिशिष्टौयं प्रागुताम् अन्यथा मूलभूतश्रुत्यन्तरकल्पनापत्तेः सामर्थ्ये तूइतजलेनापि समन्त्रकमानमाह पराशरमाथे ब्यास: "शौतास्त्वपो निषेव्योष्णा मन्त्रसम्भावसंस्कृताः। गेहेऽपि शस्यते नानं तदीनमफलं स्मृतम् ॥ पद्मपुराणं "नैल्यं भावशद्भिश्च विना सानं न जायते। तस्मान्मनोविशाथं मानमादौ विधीयते ॥ अनुमतैर्वा जलैः स्नानं सदाचरेत् । तीर्थं प्रकल्पयेविहान् मूलमन्त्रेण मन्त्रवित् ॥ नमो नारायणायेति मूलमन्त्र उदाहृतः । दर्भपाणिस्तु विधिना प्राचान्त: प्रयतः शुचिः ॥ चतु हस्तसमायुक्त चतुरस्रं समन्ततः । प्रकल्पावायेहा एभिमन्वैर्विचक्षणः ॥ विष्णोः पादप्रसूतासि वैष्णवी विष्णुपूजिता। पाहिनस्व नसस्तस्मादाजन्ममरणान्तिकात् ॥ तिसः कोठ्योऽईकोटौ च तीर्थानां वायुरखवीत् ॥ दिवि भुव्यन्तरौ च तानि ते सन्ति जाइवि !। नन्दिनौत्येव ते नाम देवेषु नलिनौति च ॥ बन्दा पृथ्वी च सुभगा विश्वकाया शिवा शिता। विद्याधरौ सुप्रसवा तथा लोकप्रसादिनौ॥ क्षमा च जाह्नवी चैव शान्ता शान्ति प्रदायिनी। एतानि पुण्यनामानि बानकाले प्रकोर्तयेत् ॥ भवेत् संबिहिता तत्र गङ्गा विपथगामिनौ। सप्तवाराभिजप्तेन करसंपु. टयोजितम् ॥ मूर्डि, दद्याज्जलं भूयस्त्रिवतः पञ्चसप्त वा। मानं कुर्यान्मदा तहदामन्त्रा च विचक्षणः ॥ अश्व क्रान्ते रथकान्ते विष्णुकान्ते वसुन्धरे ! । मृत्ति के हर मे पापं यन्मया -ष्क तं कृतम् ॥ उडतासि वराहेण कृष्णेन शतबाहुना। प्रारुन्छ मम गात्राणि सर्व पापं प्रमोचय । नमस्ते सर्वभूतानां
For Private And Personal Use Only