________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिकतत्वम् । विवाहे यावायां संग्रामे देशविप्लवे। नगरप्रामदाहे च स्पृष्टा स्मृष्टि न दृष्यति ॥ प्रापद्यपि च कष्टायां रुग्मये पौडने सदा। मातापित्रोगरोश्चैव निदेशे वर्तनात्तथा ॥ स्पृष्टास्पृष्टोत्यव्ययम्। क्रियाव्यतिहार तथेति न दृश्थतीत्यर्थः। गारड़े *सर्वतीर्थाभिषेकाहि पवित्र विदुषां वचः। धर्मश्रवणवेलायां विप्रो व्यासमतः स्थितः” । तथाविधातुरं प्रति जावाल: “प्रशिरस्क भवेत् सानं मानाशतौ तु कर्मिणाम्। पाद्रेण वाससा वापि दैहिक मार्जनं सातम्" ॥ कर्मिणां "शिरः मातस्तु कुर्वीत देवं पैत्रामथापि वा" इति मार्कण्डेयपुरा गोतकर्मचिकोर्षणां मार्जनमिह प्रोब्छनं योगियाज्ञवल्काः “असामर्थ्याच्छगैरस्य काल शत्याद्यपेक्षया। मन्त्रनानादितः, सप्त केचिदिच्छन्ति सूरयः ॥ मान्तं भौमं तथाग्नेयं वायव्यं दिव्यमेव च । वारुणं मानमञ्चैव सप्त स्नानं प्रकोर्तितम् ॥ पापो. हिष्ठति वे मान्वं मृदालम्भन्तु पार्थिवम् । भाग्न यं भाना सानं वायव्यं गोरज: सातम ॥ यत्त सातपवर्षेण स्नानं तहिव्यमुच्यते । वारुणचावगाह्यञ्च मानसं विष्णुचिन्तनम् ॥ समस्तं सानमुद्दिष्टं मन्दसान क्रमेण तु। कालदोषादसामर्थ्यात् सर्वे तस्य फलं स्मृतम् ॥ प्रापोहिष्ठेति पापोहिष्ठादि ऋचयमत्र विवक्षितम्। एवञ्च “कालदोषादसामर्थ्यात् न शक्नोति यदम्भसि । तदा ज्ञात्वा तु ऋषिभिर्मन्बटष्टन्तु मार्जनम् ॥ शब पापस्तु द्रुपदा आपोहिष्ठाघमर्षणम् । पभिश्चतुर्मिङ्मावै. मन्त्रस्नानमुदाहृतम्। इति योगियाज्ञवल्कोयं यन्मन्वनानान्तरं तत् प्राधान्यख्यापनाय अतएव पिटदायतायां सध्यात: पूर्व तल्लिखितम् । मृदालम्भस्तु गङ्गामृत्तिकातिलकरूपः । भस्मना संस्कृतभस्मना पूति छन्दोगाङ्गिकः । प्रवगाय मन्त्राद्यङ्गशून्यावगाहनमात्र विचितम् अतो मुख्या
For Private And Personal Use Only