________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाक्तित्वम् ।
३५७ अवैकवा जातय इत्यादिना एकवस्त्रत्व विधानात् एकेन एकजातोयेन इति वाचस्पतिमित्र: येन वाससा स्नानं कृतं जलस्थस्य तेनैव तर्पणम् इति कत्यतत्त्वार्णवः । न च "मानमायान्तु दातव्या मृदस्तिस्रो विशुद्धये। जलमध्ये तु यः कचित् हिजाति नदुर्बलः ॥ निष्यौड़यति तहस्त्रं नानं तस्य वृथा भवेत्" ॥ इति वशिष्ठवचने खानशाव्यामिति तहस्त्रमिति एकवचननिर्देशेन च मानेऽप्येकवस्त्रत्वमिति वायम्। पत्र विशुपय इत्यभिधानेनाधोतवस्त्रस्यैव मृचयेण प्रक्षालनं न तूत्तरीयस्य एतदर्थमेकवचनम् पतएव मृत्चयेणाधरौयवस्त्रं प्रक्षाल्य इत्याहिकचिन्तामणिः। वशिष्ठवचनैकावाक्यतया "नातो नाङ्गानि निर्मज्यात् नानशाब्बा न पाणिना' । इति विष्णुपुराणोयेनाधरौयवस्त्रेणेव गावमार्जनं निषिध्यते। एतेन निष्यौद्य मानवस्त्रमिति कात्यायनवचने एकत्वमविक्षितमिति निरस्तम्। अतएव सर्वत्रैकत्व निर्देशः। शिष्टानाम् आचारोऽपि तथा इति नाजसमिति पुन:पुन: माननिषेधः रागप्राप्तम्रानविषयो दृष्टार्थकत्वात् । एवञ्चैकस्मिन् दिने नानातीर्थादि निमित्तप्राप्तस्रानावृत्तिभवत्येव वैधत्वात् । प्रत्रापि तन्त्रप्रसङ्गयोः सत्त्वे सकदेवेति ।
पहनानप्रधानकालमाह दक्ष: "चतुर्थे च तथा भागे सानार्थं मृदमाहरेत्। तिलपुष्पकुशादौनि मानचाकतिमे बले'। विष्णुः “कुशाभावे कुशस्थान काशं दूर्वा वा दद्यादिति विद्याधरधृतं "तर्जनौरूप्यसंयुक्ता हेमयुक्ता त्वनामिका। सैव युक्ता तु दर्भेगा कार्या विप्रेण सर्वदा" ॥ मत्स्यसूतो "शस्ता: समूला दर्भाच गुच्छेन चाधिकं फलम् । सव्यः सोपग्रहः कार्यो दक्षिणः सपवित्रकः" इति रोगिणवामहालादिस्पर्शोऽपि न दोषायेत्याह रत्नाकर वृहस्पति: "तीय
For Private And Personal Use Only