________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५६
पाकितत्त्वम् ।
नेकपत्रेण कुत्रचित् ॥ एतद्दर्शनात् दर्भाः पवित्रमित्यचैवमपि व्याख्येयम् । “मार्कण्डेयः सर्वकालं तिलैः स्नानं पुण्यं व्यासो-saaौन्मुनिः । श्रीकामः सर्वदा स्रानं कुर्वीतामलकैर्नरः 1 सप्तम नवमौचैव पर्वकालच वर्जयेत् ॥ विष्णुधर्मोत्तरे । " त्वराक्रोधौ तथा वज्र्ज्य देवकर्मणि पण्डितैः । इक्षुरापः पयश्चैव ताम्बलं फलमौषधम् । भचयित्वा तु कर्त्तव्याः स्नानदानादिका: क्रिया: " ॥ भविष्योत्तरे " जातुस्तु वरुणस्तेजो तोऽग्निः श्रियं हरेत् । भुवानस्य यमख्वायुस्तस्मात्रव्याहरेत् त्रिषु" ॥ स्रातुः स्नानं कुर्वतः ।
अशुचेरवगाहनानन्तरं
स्वानमाह योगियाज्ञवल्काः । " तूष्णीमेवावगाहेत यदा स्यादशुचिर्नरः । श्राचम्य तु ततः पश्चात् स्नानं विधिवदाचरेत्” || वामनपुराणम् " नाभिमात्रजले गत्वा कृत्वा केशान् द्विधा दिजः । निरुध्य कर्णौ नासाच्च त्रित्वो मज्जनं ततः” ॥ तत्रैव हृदयाज्ञवल्काः । " स्रोतसां संमुखो मज्जेत् यत्रापः प्रवहन्ति वै । स्थावरेषु गृहे चैव सूर्य्यसम्मुख अप्नवेत्” ॥ हारीतः । " नातुरो न भुक्का न जीर्णवासा न बहुवासा न नग्नो नाश्नन् नावशक्थिको नालहृतो नाजख नाज्ञाते जले नाकुले माशुचौ न प्रभूतजले न नाभेरल्पजले न चत्वरे नोपद्वारे न सन्ध्यायां न निशायां स्नायादिति" । चत्वरे काकादिवलिस्थले इति श्रीदत्तः । उपहारे द्वारसमोपे । अत्रैकेन मुनिना नग्नबहुवाससोर्निषेधबिधानात् स्नाने दिवासस एवाधिकारः प्रतीयते । एकवस्त्रखाने दोषमाह समुद्रकरष्टतभविष्ये गोतमः । " एकवस्त्रेष यत् स्नानं शूच्या विद्वेन चैव हि । स्रातस्तु न भवेत् शुद्धः श्रिया च परिहीयते" ॥ श्रतएव "खानं तर्पणपय्र्यन्तं कुय्यादेकेन वाससा " । इति यदि समूलं तदा प्रेततर्पण परमिति ।
।
"
For Private And Personal Use Only