________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्राक्षिकतत्त्वम् ।
३५५ रात्रौ प्रातःवान विशोधनम् ॥ प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टफलं हि तत्। सर्वमहति पूतात्मा प्रातःस्नायौ जपादिकम् । पत्रानाद्यदि वा मोहात् रातो दुश्चरितं कृतम् । प्रात:मानेन तत्सर्वे शोधयन्ति हिजातयः" ॥ दृष्टं मलापकर्षादि प्रदृष्टं प्रत्यवायपरौहारादि। प्रात: सूर्योदयात् प्राक्कालः। “प्रात:सायरुणकिरणग्रस्तां प्राचौमवलोक्य सायात्" इति विणकोः । प्रातःनाने मध्यासानधर्मातिदेशमाह कात्यायनः । “यथापनि तथा प्रातनित्वं मायादनातुरः । दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्त्रवत् ॥ यथा तथेति कर्तव्यतया मा च "पाचरेदूषसि सानं तर्पयेव मानुषान्" । इति जावास्युः । वैदिके कर्मणि वामहस्ते बहुतरकुशान् दक्षिणेन पवित्र धारयेत्। तथा छन्दोगपरिशिष्ट "इस्खाः प्रचरणौयाः स्यः कुशा दौर्धाच वहिषः। दर्भाः पवित्रमित्युक्तमतःसन्यादिकर्मसु । सव्यः सोपग्रहः कार्यो दक्षिणः सपवित्रकः" । प्रचरणौया: पार्वणपञ्चयज्ञादिकर्मानुष्ठानाः । वहिषः यत्राद्यास्तरणार्थाः। यतस्तत्तत् कर्मासु कुशविशेषा उताः । पतः सन्ध्यादिकर्मसु अवस्थाविशेषशून्याः कुणाः पवित्र सोपग्रहः बहुतरकुशयुक्तः सपवित्रको विशिष्ट हिदलयुक्तः विशेषमाह स एव "अनन्तर्मिणं सान कौशं द्विदलमेव च। प्रादेशमा विजेयं पवित्र यत्र कुवचित् ॥ अनन्तर्गर्भिणम् अन्तर्गर्भ शून्यम्। तथा च शौनकः। “अनन्तस्तरुणी यौ तु कुशी प्रादेशसम्मिती। धनखच्छदिनौसागौ तौ पवित्राभिधायको"। एतदभावे कुशपत्रचतुष्टयं वयं वा समुद्र करतवचनात् । तदयथा "चतुर्भिदर्भपवैश्च विभिहीभ्यामथापि वा। पवित्र कारयेन्नित्यं प्रशस्त सर्वकर्मसु"॥ विद्याकरवाजपेयिकृतं *पवित्रन्तु द्विजः कुर्यात् कुचपत्रध्येन वा । पत्नत्रयेण वा कार्य
For Private And Personal Use Only