________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
२३
भवन्ति तहसरमेव यावबेरुज्यसम्मानमुखानि तस्य ॥ कतान्तकुजयोरे यस्य जन्मदिनं भवेत्। पवृक्षयोगसम्प्राप्ती विघ्नस्तस्य पदेपदे” ॥ कृतान्त कुजयोः निमङ्गलयोः । “तस्य सर्वोषधौनानं ग्रहविप्रसुराचनम्। ग्रहानुद्दिश्य होमो वा ग्रहाणां प्रौतिमिच्छता ॥ सोगरयो दिने मुक्ता देयानृक्षे तु काञ्चनम्। मुरामांसी बचा कुष्ठं शेलेयं रजनौद्दयम् ॥ शठौचम्पकमुस्तञ्च सौषधिगणः स्मृतः ॥ सोराययो: शनिभौमयोः। रजनोहयं हरिद्रादारुहरिने एषां पत्रादौनामपि ग्रहणं कषायावयवग्रहगा माह मत्स्यपुराणम् “एषां पत्राणि साराणि मूलानि कुसुमानि च। एवमादौनि चान्यानि कषायाख्योगग्णः स्मृतः” । तत्र क्रमः। तिलोहर्तनं तिलयुक्तमलेन स्नानं नववस्त्र परिधानं गुग्ग लुनिवखेतसर्षपदूर्वागोरोचनात्मक जन्मग्रन्यि दक्षिणपाणी बनीयात्। गुरुदेवाग्निविप्राः पूजनीया: वनक्षवमपि पूजनीयम् । अत्र च हस्ता खातोश्रवणा अलोवे मृगशिरो नपुंसि स्यात्। पुसि पुनर्वसपुथो मूलं वस्त्री स्त्रियः शेषा इत्यनेन लिङ्गनिर्णयः । जन्मनक्षत्रादीनां गोपनमाह विष्णुधर्मोत्तरे। “गोपयेज्जन्मनक्षत्रं धनसारं एहे मलम्। प्रभोरप्यवमानञ्च तस्य दुश्चरितञ्च यत्" ॥ धनसारं धन श्रेष्ठं मलं छिद्रम्। पितरौ प्रजापतिः सूर्यो गणगतिर्मार्कण्ड यश्च पूजनीयः । “सतिलं गुड़संयुक्तमनल्यमितं पयः । मार्कण्डे यवरं लब्धा पिवाम्यायुष्यहेतवे" इति गुड़तिल दुग्धपानमन्त्रः । तत: प्रार्थनामन्यौ। "चिरजीवी यथा त्वं भो भविष्यामि तथा मुने। रूपवान् वित्तवांश्चैव श्रियायुक्तश्च सर्वदा ॥ मार्कण्ड य महाभाग सप्तकल्पान्त जीवन। आयुरिष्टार्थसिद्धार्थमस्माकं वरदो भव" ॥ ततो व्यासपरशुरामाश्वत्थामकृपालप्रह्लादहनमविभौषणा: पूजनीयाः । षष्ठयपि। “बैलोक्ये यानि भूतानि स्थावराणि चराणि च । ब्रह्मविष्णु शिवैः साई रक्षां कुर्वन्तु तानि में" ॥ इति मत्स्यपुराणोयं रक्षार्थ पठेत् । पिमाटपादग्रहणक्रमस्तु विष्णुपुराणादुन्नेयः यथा “कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरः। देवक्याश्च महावाहुर्बलदेवस हायवान्” । एवञ्च
For Private And Personal Use Only