________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२
तिथितत्त्वम् ।
सूरयः दिवीव चक्षुराततम् । वामनपुराणम् । “सर्वमङ्गलमङ्गल्यं वरेण्य ं वरदं शुभम् । नारायणं नमस्कृत्य सर्वकर्माणि कारयेत्” ॥
संकल्पाकरणे निन्दामाय भविष्यपुराणम् । " संकल्पेन विना राजन् यत्किञ्चित् कुरुते नरः । फलञ्चाल्पाल्पकं तस्य धर्मस्वार्द्धचयो भवेत्" ॥ ब्रह्मपुराणं “प्रणवादिसमायुक्त नमस्कारान्तकौर्त्तितम् । “ख नाम सर्वसत्वानां मन्त्र इत्यभिधीयते । अनेनैव विधानेन गन्धपुष्प निवेदयेत् ॥ एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु । गन्धपुष्पमात्र पञ्चोपचाराद्यसम्भवे । यथा “ मन्त्राच्छतगुणं प्रोक्तं भक्त्या लक्षगुणोत्तरम् । भक्तिमन्त्रसमेतन्तु कोटिकोटिगुणोत्तरम् ॥ सर्वत्र कर्मोपदेशकं दचिणादिभिरर्चयेत् । तथोपदेष्टारमपि पूजयेच्च ततो गुरुम् ॥ न पूज्यते गुरुर्यत्र नरैस्तत्राफला क्रिया” इति मत्सापुराणवचनात् । ततः कर्मानन्तरं तिलहोमस्तु पूजित देवतानामभिः काय्य: “एकैकां देवतां राम ! समुद्दिश्य यथाविधि । चतुर्थ्यन्तेन धर्मज्ञ ! नाम्ना च प्रणवादिना । होमद्रव्यमथेकैकं शतसख्यन्तु होमयेत्” इति विष्णुधर्मोत्तरदर्शनात् एवं होमे खाहान्तता च मन्त्रस्य । " स्वाहावसाने जुहूयात् ध्यायन् वै मन्त्रदेवताम् ॥ इति स्मृतेः अशक्तौ तु देवीपुराणम् । “होमो ग्रहादिपूजायां शलमष्टोत्तरं भवेत् । अष्टाविंशतिरष्टौ वा यथाशक्ति विधोयते” ॥ स्कान्दे । " खण्डनं नखकेशानां मैथुनाध्वानमेव च । आमिषं कलहं हिंसां वर्षast विवर्जयेत्" ॥ श्रध्वानम् अध्वगमनं कलह मित्यत्र सङ्गरमिति क्वचित् पाठः । सङ्गरं युद्धम् । वर्षौ जन्म दिने वृद्धमनुः । “मृते जन्मनि संक्रान्तौ श्राद्ध जन्मदिने तथा । अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा ॥ जन्मनि । पुत्रजन्मनि ज्योतिषे । "नात्वा जम्म दिने स्त्रियं परिहरन् प्राप्नोत्यभौष्टां श्रियम् । मत्स्यान्मोचयतो द्विजाय ददतोऽप्यायुश्विरं वईते ” । शक्तून् खादति यस्तु तस्य रिपवो नाशं प्रयान्ति ध्रुवं भुङ्क्ते यस्तु निरामिषं स हि भवेत् जन्मान्तरे पण्डितः । दौपिकायां "जन्मसंयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्मतिथिर्भवेच्च 1
For Private And Personal Use Only