________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । "सर्वेश्च जन्मदिवसे सातैमंगलपाणिभिः। गुरुदेवाग्निविप्राश्च पूजनीयाः प्रयत्नतः ॥ खनक्षत्रच पितरौ तथा देव: प्रापतिः प्रतिसंवत्सरश्चैव कर्त्तव्यश्च महोत्सवः” | सातैस्तिलस्वातैः प्रजापति ब्रह्मा । तथा च तत्तिथिमधिकृत्य “तिलोहर्ती तिलनायौ तिल होमो तिलप्रदः तिलभुक् तिलवापौ च षट्तिलौ नावसौदति” । मङ्गलपाणिभिः अभिप्रेतार्थसिद्धिर्मङ्गलं तहेतुतया गोरोचनादिकर्माप मङ्गलं तेन गुग्मुल्वादिपाणिभिरित्यर्थः । तथाच कल्यचिन्तामणौ “गुडदुग्धतिलानद्याजन्मग्रन्येश्च बन्धनम्। गुम्ग लुमिम्बसिद्धार्थ दूर्वागोरोचनायुतम् । संपूज्य भानुविघ्नेशौ महर्षि प्रार्थयेदिदम्। चिरजीवी यथा त्वं भो भविष्यामि तथा मुने!। रूपवान् वित्तवांश्चैव श्रियायुक्तश्च सर्वदा । माकण्डेय! महाभाग !सप्तकल्पान्तजीवन ! भायुरिष्टार्थ सिद्धार्थमस्माकं वरदो भव" ॥ वनक्षत्रमिति खনয়ন স্বৱিন্তান জন্মালীননন নাম तथा दर्शनात् वक्ष्यमाणब्रह्मपुराणोक्तप्रणवादिनमोऽन्तेन नाम्न व पूजाविधानाच्च तदजाने वनक्षत्राय नम इत्युल्लेखम् । पूजायामानन्तरं पाद्यमाह मत्स्यपुराणम् “अध्यपाद्यादिकन्तन मधुपर्क प्रयोजयेत्”। पाद्यानन्तरमय माह नरसिंहपुराणम्। “पाद्यं चैव तौयया चतुर्थ्याध्य प्रदापयेत् । टतोयया पुरुषसूक्तोयटतौयया ऋचा उभय क्रमदर्शनादिच्छाविकल्पः इति श्रीदत्तः श्रीपतिव्यवहारनिर्णये “नवाम्बरधरो भूत्वा पूजयेच चिरायुषम् । तथा “हिभुज जटिलं सौम्यं सुहव चिरजौविनम्। मार्कण्डेयं नरो भक्त्या पूजयेत् प्रयतस्तथा ॥ ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं बलिम्। प्रहादच हनमन्तं विभौषणमथाचयेत्” ॥ रामोऽत्र परशुराम: चिरजौविसाहचर्यात् द्रौणिरश्वत्थामा। तथा “खनक्षत्रं जन्मतिथिं प्राप्य सम्पजयेबरः । षष्ठौच्च दधिभतेन वर्षे वर्षे पुनः पुनः। योगियाज्ञवल्करः । “ध्यायेबारायणं नित्यं नानादिषु च कर्मसु तहिष्णोरितिमन्त्रेण सायादम पुनः पुनः। गायत्री वैष्णवोह्येषा विष्णोः संस्मरणाय वे ॥ ध्यायेत् स्मरेत् । स च मन्त्रः। “तहिष्णोः परमं पदं सदा पश्यन्ति
For Private And Personal Use Only