________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । यथा व्यवस्थापितं तथानापौति तेन प्रस्थान दिनमासज्ञाने सद्ग्रहणं प्रस्थानमासमात्रज्ञाने तदौयामावास्या ग्राह्या। प्रस्थानतिथिमात्रज्ञाने तु मार्गशीर्षादौ तत्तत्तिथिोति । सन्देहेतु प्राह यमः। “गतस्य न भवेत् वार्ता यावत् हादशवार्षिको। प्रेतावधारण तस्य कर्त्तव्य सुतवान्धवैः । यन्मामि यदहर्यातस्तन्मासि तदहाकिया। दिनानाने कुइस्तस्य आषाढस्याथवा कुहः” । एवञ्च मरण प्रस्थानदिनमासाजाने श्रवणदिवसस्य विषयः। प्रभासखण्ड म्। “मृतस्याहो न जानाति मामं वापि कथञ्चन। तेन कायममावस्यां श्राद्ध माघेऽथ मागके" कथञ्चनेति मरणप्रस्थान दिनमाम श्रवणादि रूपेण के नाप्यज्ञाने। अतएव एषां मततिथ्यादीनां अजामेऽपि यस्यान्तिथौ मृतिः श्रूयते तस्यामेव तत्तिथेरपि विस्मरणे तन्मासैकादश्याममावास्यायां वा एकोद्दिष्ट तथा श्रवणमासस्यापि विस्मरण न कायमे कोद्दिष्ट प्रमाणाभावादिति वाचस्पतिमि थोक्तं हेयं श्रवगादिनविम्मरगो तमासोय कादश्यमावास्ययोग्रहणं यदुक्तं तदपि प्रमागशून्यम् । इत्थञ्च सर्वत्र लन्मासौयक्षो कादश्यभाव एव अमावास्या याच्या श्राद्धविन इति वचनात्। अन्यथा तद्दचनस्थ स्मृताहाविदित इत्यस्य विषयामुपपत्तेः। तस्याश्च प्राधाच तद्दचने विशेषत इत्यभि. धानात् ।
ननु अशौचे तु व्यतीते वै इति शवणादशौचान्त इति प्रयोग वक्तव्यमिति श्राद्धचिन्तामणिः । मैवं यथा मृतानि तु कर्तव्यमित्यादिना मृताहादेनिमित्तवेऽपि तत्तत्तिथिविशेषस्यैव उल्लेखः न तु मृताहत्वेनैव उल्लेखः यथा वा तत्र थाई विघ्नपतिते एकादश्यादिविधानात् एकादश्यादिरूपेणैव उल्लेखः । तथा तत्रापि शुचौभूतेन दातव्यमित्यादिना श्राद्धप्रशस्तकाल प्राप्ततिथिविशेषस्यैव उल्लेखः । न तु अशौचान्तस्यैव उल्लेखः ।
अथ जन्मतिथिकृत्यम्। तच्च मलमामे न कर्त्तव्यं चान्द्र. मासोयत्वेन सावकाशत्वात् । न च तस्य सौरमामीयत्वं तथात्वे तन्मासे तत्तियः कदाचिदप्राप्तौ तह ततात्यलोपापत्तेः नचेयापत्तिः प्रतिसंवत्सरं तदिधानात् यथा ब्रह्म पुराणं गर्ग
For Private And Personal Use Only