SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५१ पातिकतत्त्वम्। एव लिङ्गपुरणं "खः कार्य मद्यकर्तव्यं पूर्वाह्य वापराविकम् । न हि प्रतीक्षते मृत्यः कतमस्य न वा कतम" ॥ इति "लामे न हर्षयेद्यस्तु न व्यथेदपमानतः । असमूढस्तु यो नित्यं स राजवसतिं व्रजेत् ॥ पग्लानो बलवान् शूरछायेवानुगतः सदा । सत्यवादो मृदुर्दान्तः स राजवसतिं वसेत्' । नयमा नरसिंहपुराणे “अनुक्तेनापि सुहृदा वक्तव्यं जानता हितम् । न्याय्यञ्च प्राप्तकालच्च पराभवनिच्छता ॥ वलव्यं सर्वथा सद्भिरप्रियश्चापि यचितम्। पानृण्यमेतत् स्नेहस्य सद्भिरेव कृतं पुरा॥ यत् स्यात्तापकर पवादारब्ध कार्यमा दृशम्। प्रारमेन्द्रव तहिहान् एष बुद्धिमतां नयः ॥ कुमित्र सौदं नास्ति कुभायायां कुतो रतिः। कुतः पिण्डं कुपु. वेषु नास्ति सत्य कुराजनि ॥ कुसौहृदे न विश्वासः कुदेश न प्रजौव्यते। कुराजनि भयं नित्य कुपुत्रे सर्वदा भयम् ॥ अपकारिणि विश्वम्भ यः करोति नराधमः। अनाथो दुर्बलो यह चिरं स तु जीवति ॥ न विखसेदविश्वस्ते विखस्तनाति. विश्वसेत् । विश्वस्ताद्भयमुत्पन्न मूलान्यपि निवन्तति ॥ राजसेविषु विश्वासं गर्भसङ्कारितेषु च। यः करोति नरो मूढो न चिरं स तु जीवति ॥ शव शेषं ऋणाच्छेषं शेषमग्नेश्च भूमिप । पुनर्बत सम्भय तस्माच्छेषं न शेषयेत् ॥ अद्रोहं समयं कृत्वा मुनीनामग्रतो हरिः। जघान नमुचिं पश्चादपां फेनेन पार्थिव । कत्वा सम्बन्ध कच्चापि विश्वसेच्छत्रणा न हि। पुलोमानं अघानाजी जामाता सन् शतक्रतुः ॥ न चासने निवस्तव्यं सवैरे वड़िते रिपौ। पातयेत्तु स मूलं हि नदीतीर इव द्रुमम्" । गारड़े। “यो ध्रुवागि परित्यज्य अध्रुवाणि च सेवते। ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ विष्णुमुराणे "अल्पहानिस्तु षोढ़व्या वैरिणागमं त्यजेत् । उपा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy