________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आङ्गिकतत्त्वम्। विंशतिः पणाः। हिकं पुराणहयम्। एवंविधनियममति क्रम्य अनापदि खयमन्यद्वारा वा यः खाच्छन्द्य न व्यवारति तस्यैव प्रायश्चित्तम्। प्रापदि तु स्वयं करणे नियमातिक्रमे च न दोष इति प्रायश्चित्तविवेकः। याज्ञवल्काः । “उपेयादौखरचैव योगक्षेमार्थसिद्धये । ईखरमतिशयगुणयुक्तमन्यं वा श्रीमन्तमकुसितम्” ॥ पलब्धस्य प्रापणं योगः लब्धस्य रक्षणं क्षेमः । वयोवुधार्थवावेशबुताभिजनकर्मणाम् । पाचरेत् सदृशीं वृत्तिमजिह्मामशठान्तथा ॥ बाल: पांशक्रौड़ा युवा. सग्गन्धादिसेवनं वृद्धो धर्मार्थसाधनं बुद्धिमान् मौमांसादिश्रवणम् अर्थवान् वसुदानं वाग्मौ दूत्यं सुवेशो राजसन्निधिं श्रुतेन व्याकरणादिना अर्थवेत्ता वेदार्थनिरूपणं विशुद्ध कुलजन्मवान् तथाविधकुलोहाहनम्। यागवान् पशुहिंसनम्। एवं वयःप्रभृतीनासुचितानां चेष्टामाचरेत् । अजिह्यामकुटिलाम् प्रशठां मिथ्याविषयहिताम् ।
भगवहोतायां "मुक्तसङ्गोऽनवादी धृत्यु त्साहसमन्वितः। सिवासियोनिर्विकारः कर्त्ता सात्तिक उच्यते । मुक्तसङ्गस्त्यत फलाभिनिवेशः। अतएवोक्ताम् । “मा कर्मफलहेतुर्भूर्मा ते सङ्गोन्त्वकर्मणि । तेन बन्धहेतुफलं विना कर्मकर्तव्यमिति तात्पर्यम्। अनहंवादौ गवरहितः निर्विकारी हर्षविषादशून्यः । “वाग्मो कर्मफलप्रेम लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्बित: कर्ता राजसः परिकीर्तितः । अयुक्तः प्राकृतस्तब्धः शठी नैऋतिकोऽलसः। विषादी दौर्घसूत्रौ च कर्ता तामस उच्यते ॥ अयुक्तोऽनवहितः। प्राकृती विवेकशून्यः । शठः शक्तिगूहनकारी। नैतिकः परापमानौ। अलस: अनुद्यमशीलः। विषादौ शोकशीलः । यदहा वायं तन्मासेनापि न सम्पादयति स दीर्घसूत्रौ। अनन
For Private And Personal Use Only