________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पारिकतत्वम् ।
३४४ वार्थसाधनम्। माता पिता गुरुर्भार्या प्रजा दौना: समा. श्रिताः । अभ्यागतोऽतिथिचाम्निः पोथवर्ग उदाहृतः। भरणं पोथवर्गस्य प्रशस्तं स्वर्गसाधनम्। नरकं पौड़ने चास्य तस्मायोन तान् भरेत् ॥ गागड़े। “म जीवति वरचैको बहुभियोपजीव्यते। जीवन्तो मृतकाश्चान्ये पुरुषाः स्वीदरम्भरा:" ॥ योपजीव्यत इत्यार्षः पुनः सन्धिः। मनुव्यासहस्पतयः । "हौ च मातापितरौ साध्वी भार्या सुतः शिशः। अध्य. कार्यशतं कृत्वा भर्तव्या मनुखवीत्। अध्यापनशाध्ययनं यननं याजनन्तथा। दानं प्रतिग्रहवैव षटकर्माण्वग्रजन्मनः । षमान्तु कर्मणां मध्ये बोणि कर्माणि जीविका। याजनाध्यापने चैव विशुद्धाच प्रतिग्रहः ॥ गोतमः "कषिगोरक्षवाणिज्येऽस्वयं कृते कुषौदचेति” कुषौदस्य पृथग्ग्रहणं स्वयं
तस्याभ्यनुनानार्थ कुषौदं कृतिकर्म प्रदेशान्तरेऽभिधानादिति कल्पतरः। वृहस्पतिः। “कुषौदवषिवाणिज्यं प्रकुर्वीताखयं कृतम्। भापत्काले स्वयं कुर्वन् मैनसा युज्यते विजः । लब्ध लाभ: पितॄन देवान् ब्राह्मणांचव भोनयेत्। ते वप्तास्तस्य तं दोषं शमयन्ति न संशयः । वणिक् कुषौदी दद्यात्तु वस्त्र. गोकाशनादिकम् । ऋषीवलोऽनपानानि यानशय्यासनानि च। पण्येभ्यो विंधकं दत्वा पशुवर्णादिकं शतम्। वणिक कुषौद्यदोषः स्यात् ब्राहाणानाच पूजनात्। राज्ञे दत्त्वा तु षड्भागं देवतानाच विंशकम्। त्रिंशद्भागञ्च विप्राणां कृषि कृत्वा न दोषभाक् । हारोत: "प्रष्टागवं धर्महलं षड़गवं जीवितार्थिनाम् । चतुर्गवं नृशंसानां हिगवं ब्रह्मघातिनाम् ॥ मनुः। "प्रशौतिभागं ग्रहीयात् मासाहार्डषिक: शतात्। हिकं शतं वा रहौयात् सतां धर्ममनुस्मरन्। हिकं शतच रहानो न भवत्यर्थकिखिषौ शतकार्षापणेऽभौतिभागं
३०
For Private And Personal Use Only