________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाहिकतत्त्वम् । नभाषणः। युतिभिव स्मरेमाख्यां चि हैवापि स्वयं कतैः । एवं दिने दिने व्याख्यां शृणुयाबियतो नरः" ॥ विष्णुपुराणं "पुरध्यापिता ये च ते पतन्ति खभोजने। यो गुरु पूजयेबित्यं तस्य विद्या प्रसौदति। तत्प्रसादेन यस्मा स प्राप्नोति सर्वसम्पदः" ॥ लघुहारौत: "एकमप्यक्षरं यस्तु गुरुः शिष्थे निवेदयेत् । पृथिव्यां नास्ति तद्रव्यं यहत्वा सोऽनृणो भवेत्। नन्दिपुराणम्। “यस श्रुत्वान्यत: शास्त्रं संस्कारं प्राप्य वै शुभम्। अन्यस्य जनयेत् कौति गुरोः स बना भवेत् ॥ विस्परेच तथा मौब्यात् योऽपि शास्त्रमनुत्तमम् । स याति नरकं घोरमक्षयं भीमदर्शनम् ॥ ब्रह्म यस्त्वननुज्ञातमधीयानादवानयात् । स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते" ॥ विष्णुः। "यश्च विद्यां समासाद्य तया जौवेव तस्य परलोके फलप्रदा भवति यश्च विद्यया परेषां यशो गन्तौति"। देवन्त: । "इष्टं दत्तमधीतं यत् विनश्यत्यनुकीर्तनात्। नाघानुशोचनाभ्याच भन्मतेजो विभिद्यते। तस्मादात्मकृतं पुण्यं वृथा न परिकौतयेत् ॥ अनुकीर्तनं कथनं नाघा प्रशंसा पनुशोचनं धनव्ययेन पश्चात्तापः । भग्नतेज: फलजनकशक्तिहीनम् । वृथा रक्षा प्रयोजनं विना। वैष्णवामृते भविष्यपुराणम् । “उपाध्यायस्य यो वृत्तिं दत्त्वा ध्यापयति हिजान्। किन दत्तं भवेत्तेन धर्मकामार्थमिच्छता"। भारोतः। “समितपुष्यकुशादौनि ब्राह्मण: स्वयमाहरेत्"। शूद्रानौतेः क्रयक्रोतः कर्म कुर्वन् पतत्यधः”। शूद्रानौतैरिति विशेषनिषेधात् अन्यब्राह्मणैश्चानयनमनिषिहम् । क्रये प्रतिप्रसूते ब्रह्मपुराणं "पुष्पधपैच नैवेद्यौरक्रयक्रियाहतैः”। बौरायः स्वयाबा. शून्येन क्रयः ।
चथ बतौययामाईक्कत्यम्। "तृतीये च तथा भागे पोथ
For Private And Personal Use Only