________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आङ्गिकतत्वम् । शिवधर्म "संस्कृत: प्रार्वाक्यर्यः शिष्थमनुरूपतः। देशमायाधुपायैश्च बोधयेत् स गुरुः अतः" । पादिर्घन्यकरणादिः । गारड़े। "वेदार्थ धर्मशास्त्राणि यज्ञशास्त्राणि चैव हि। मूल्येन लेखयित्वा यो दद्यादिति स वैदिकः ॥ इतिहासपुराणानि लिखित्वा यः प्रयच्छति । ब्रह्मदानसमं पुखं प्राप्नोति हिगुणोकतम् । तथाच वृहस्पतिः। "पाण्मासिके. ऽपि समये भ्रान्ति: संजायते नृणाम्। धावाक्षराणि सृष्टानि पत्रारूढ़ान्यतः पुरा॥ उपदेष्टानुमन्ता च लोके तुल्यफली मतौ। एकलव्येनानुपमदेष्टापि द्रोणाचार्यो गुरुः कृतः ॥ पती अन्यकत्तः सुतरां गुरुत्वं यथा महाभारतम्। “परण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम्। तस्मिनाचार्यत्ति पर• मामास्थितस्तदा । इष्वस्त्रे योगमातस्थे परं निश्चयमागतः” । __ लिखनविधिमा नन्दिपुराणम्। "शुभे नक्षवदिवसे शुभे बापि दिनग्रहे। लेखयेत् पूज्य देवेशान् रुद्रब्रह्माजनार्दनान् । पूर्वदिग्वदनो भूत्वा लिपित्रो लेखकोत्तमः । निरोधो हस्त वाहोच मसौपवविधारणे” ॥ मत्यपुगणच । "शौर्षापेतान् सुसम्पूर्णान् समवेणिगतान् समान्। पक्षरान् लेखयेद्यस्तु लेखकः परमः स्मृतः ॥ अधौतस्यार्थिभ्यो दानमावश्यकम् । यथा श्रुतिः। “यो वाधीत्य विद्याश्च न प्रयच्छत् स कार्या भवेत् श्रेयसो हारमावणुयादिति” नन्दिपुराणे । "प्रशस्तशब्द संयोगे कुर्यादिति विरामण" विरामणं तहिनपाठसमाप्तिम् । "समाप्ते वाचकाभौष्टं कुर्यादेव विचक्षणः। सुश्रुतं सुव्रतं भूदस्तु व्याख्यात्तु नित्यदा॥ लोकः प्रवर्ततां धर्म राजा चास्तु सदा जयौ। धर्मवान् धनसम्पनी गुरुवास्तु निरामयः ॥ इति प्रोच यथायात मन्तव्यश्च विभावितैः। शिष्टैः परस्पर भास्त्रं चिन्तनौयं विषक्षणैः ॥ कथा वस्तुप्रसङ्गेन नानाव्याख्या.
For Private And Personal Use Only