________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४६
पातिकतत्वम् । तस्य कामा: करे स्थिता:" ॥ प्रयोगसारे। "विभौतकाका. रन नुहोच्छायां न चापयेत् । स्तम्भदौपमनुष्याणामन्येषां प्राणिनां तथा" । विष्णुपुराणम् । “विहिष्टपतितीमत्त बहुवैरातिकूटकैः । बन्धकौवन्धकौम क्षुद्रकान्तकैः सह ॥ तथातिव्ययशौलेश्च परिवादरतैः शठः। बुधो मैत्रीं न कुर्वीत नैकं पन्यानमाश्रयेत् ॥ नासंवृतमुखो जम्भेत् हासकासो विवनयेत्। नोचैर्हसेन् प्रशब्दच न मुञ्चेत् पवनं बुधः ॥ नासमअसशोलेस्तु सहासौत कदाचन । सदृत्तसविकर्षा शिक्षणाईमपि अस्थते ॥ नखान वादयेत् छिन्द्यात् न वणं न महीं लिखेत् । न श्मश्रु भक्षयेत्रोष्ठं न मृगौयात् विचक्षणः” । एकपाणिना चक्षुःस्पर्श निषेधमाह वृहस्पतिः। “चक्षःपरि. हिताकासो न स्मशेदेकपाणिना"। . अथ द्वितीययामाईक्कत्यम्। दक्षः। “हितीये च तथा भागे वेदाभ्यासो विधीयते । वेदाभ्यासो शिविप्राणां परमन्तप उच्यते ॥ ब्रह्मयज्ञपरं जेयः षडङ्गसहितच यः। वेदस्खौकरणं पूर्व विधारोऽभ्यसनं जपः। तहानञ्चैव शिथेभ्यो वेदभ्यासो हि पञ्चधा" ॥ अन्याध्यय नमध्याहतुः शङ्खलिखितौ । “न वेदमनधीत्यान्यां विद्यामधौयौतान्यत्र वेदाङ्गस्मृतिभ्यः" । अङ्गानि च "शिक्षाकल्पोव्याकरणं छन्दोज्योतिषमेव च । निरुक्तञ्चेति चाङ्गानि वेदानां गणितानि षट् ॥ स्मृतिस्तु धर्मसंहिता" इत्यमरः। गागड़े "धन प्रयोगे च तथा कार्य विद्यागमेषु च । आहारे व्यवहारे च त्यक्त लज्जः सदा भवेत् ॥ याज्ञवल्करः "वेदार्थानधिगच्छेत्तु शास्त्राणि विविधानि च। तत्फलमाह यमः। “दानेन तपसा यजैरुपवासै व्रतैस्तथा। न तां गतिमवाप्नोति विद्यया यामवाप्नुयात् ॥ कूर्मपुराणम्। "स्वाध्यायस्य वयोभेदा वाचिकोपांशुमानसाः”। विद्यादानप्रकारमाह।
For Private And Personal Use Only