________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिकतत्त्वम् ।
३४५ गोपीचन्दनफलमाह मातातपः । “गोमतीतौरसम्भूतां गोपीदेहसमुहवाम् । मृदं मूी वहेद्यस्तु सर्वपापैः प्रमुच्यते ॥ ब्र पुराणे । “जईपुण्ड मृदा कुर्यात् त्रिपुण्ड भाना सदा। तिलकं वै हिजः कुर्य्यात् चन्दनेन यदृच्छया ॥ जईपुर हिनः कुर्य्यात् क्षत्रियस्य त्रिपुण्ड कम्। अईचन्द्रन्तु वैश्यस्य वर्तुलं शूद्रजातिषु ॥ ततः सन्ध्यां कुर्य्यात्। आतुराणान्तु "प्रशिरस्क भवेत् सानं नानाशकौ तु कर्मिणाम्। पाण वाससा वापि मार्जनं दैषिकं विदुः ॥ इति जावालवचनाछिरो विज्ञाय गावप्रक्षालनं तदशनी सर्वगावमार्जनम् पाद्रण वाससा कुर्यात्। तदनन्तरं सख्यां कुर्यात्। एतत्परमेव "प्रातःसन्ध्यां ततः कुर्यात् दन्तधावनपूर्वकम्" इति याज्ञवल्कावचनम्।
अथ प्रथमयामाईकत्यम् । दक्षः। “सन्ध्याकर्मावसाने तु खयं शेमो विधीयते। देवकार्य ततः कला गुरुमालवीक्षणम् । दिवसस्याद्यभागे तु सर्वमेतत् समाचरेत् ॥ होमस्तु साग्नेः। विष्णुपुराणम् । “पाचान्तस्तु ततः कुर्यात् पुमान् केशप्रसाधनम्। तथा “आदर्शाजनमानस्थदूर्वाद्यालमनानि च। स्वमात्मानं कृते पश्येत् यदीच्छे चिरजीवि. ताम्" । पात्मानं देहम् । मानल्यान्याह नारदः। "लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौहुताशनः। हिरण्यं सर्पिरादित्य पापो राजा तथाष्टमः” ॥ यमः। “यतीनां दर्शनञ्चैव स्पर्शनं भाषणं तथा। कुर्वाण: पूयते नित्यं तस्मात् पश्येत नित्यशः” । ब्रह्मपुराणे। “प्रचण्डपवनाघाते मेघेषु स्तनितेषु च । त्रिपठेज्जैमिनौयन्तु प्रान खो वाप्युदनु खः। तस्य माभूत् मयं घोरं वैद्युतं योऽवसौदति” ॥ कालिकापुराणम्। “यः शिवाविरुतं श्रुत्वा शिवदूती शुभप्रदाम्। प्रथमेत् साधको भूत्वा
For Private And Personal Use Only