________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४४
पातिकतत्त्वम् । ऽस्ति तावदप्रयतो नरः। तस्माद्यनेन तत्त्याज्यमादौ शहिमभौमता"। इति शिष्टमहोतवचनात् रानिवासस्त्याज्यम् । क्रियाकौमुद्याम् । “जलौकागूढ़पादश्च क्रमिगण्डुपदादिकम् । कामाहस्तेन संस्पृश्य नित्यकर्माणि संत्यजेत्”। कालिकापुराण। “गुरुमाक्षिप्य विप्रञ्च प्रत्यैव च पाणिना। न सत्यानि न कर्माणि रेतःपाते तथैव च ॥ अनुपाते समुत्यने तुरकर्मणि मैथुने। धूमोहारे तथा वान्ते नित्यकर्माणि संत्यजेत् ॥ पत्र पुष्पञ्च ताम्बूलं न मैषधोपकल्पितम् । कपादिपिप्पत्यन्तञ्च फलं भुक्वापि नाचरेत् ॥ जलस्यापि नरश्रेष्ठ भोजनापजाहते। नित्य क्रिया निवर्तेत काम्यनैमित्तिकैः सह॥ __ अथ प्रातःस्नानसन्ध्ये। ब्रह्मपुराणे । “प्रातःस्नानं ततः कला संक्षेपेण यथोदितम्। सध्याचापि तथा कुर्यादिति कात्यायनोऽब्रवीत् ॥ यथाइनि तथा प्रातर्नित्यं स्नायादनातुरः । दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्ववत्" ॥ दन्तान् प्रक्षाल्य प्रातरनातुरः नायादित्यर्थः। तत्कालमा विष्णुः । "प्रातःस्नायौ अरुणकिरणग्रस्तां प्राचौमवलोक्य नायात्” इति समुद्र करतभारते। “मृत्तिकातिलकं कुर्य्यात् नात्वा हुत्वा च भस्मना। दृष्टदोषविघाता) चाण्डालाद्यस्य दर्शने । ब्रह्मपुराणे। “कर्मादौ तिलकं कुर्याद्रूपं तहैष्णवं परम् । गोप्रदानं तपोहोमः स्वाध्यायः पितृतर्पणम्। भस्मीभवति तसर्व ऊई पुण्डविना कृतम् ॥ उशना । “भभावे तूद केनापि पुण्ड्रौ दैवतमचयेत्” । ब्रह्माण्ड । “अङ्गुष्ठ; पुष्टिदः प्रोतो मध्यमायुष्करी भवेत्। अनामिकाथदा नित्यं मुक्तिदा च प्रदेशिनौ" ॥ व्यासः। “जागवीतौरसम्भूतां मृदं मूर्दा विभर्ति यः। विभर्ति रूपं सोऽकस्य तमोनाशाय केवलम् ॥
For Private And Personal Use Only