________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आक्षिकतत्त्वम्। प्रयोज्यः। श्रुतद्रव्या बुध्धा प्रतिनिध्युपादानात् । शब्दान्तर. प्रयोगे द्रव्यान्तरबुद्धिप्रसङ्गात्। अतएव "सोमप्रतिनिधित्वेन पूतिकासु रहौतासु सोमं पिवते" इति अविकत एव मन्त्रः पठ्यते। अतएव जलेऽप्यग्नोकरणहोमे अग्नौ करिथे इति प्रयुज्यते। किन्तु यत्र प्रतिपदादौ दन्तकाष्ठनिषेधस्तत्र प्रतिनिध्यभावान्मन्त्रपाठः। एवञ्च गौण्याशब्दप्रयोगान्मन्त्रलिङ्गविरोधोऽपि नास्ति। शातातप: "प्रतिपद्दर्शषष्ठीषु नवम्यां दन्तधावनम् । पौरन्यन काठेश्च जिह्वोल्लेखः सदैव हि । क्रियाकौमुद्यां वशिष्ठः “गुवाकतालहितालास्तथा ताड़ी च केतको। खरनारिकेलौ च सप्तैते णराजकाः । तृणराजशिरापर्यः कुर्य्याहन्तधावनम् । तावद्भवति चण्डालो यावहां नैव पश्यति”। पराशरभाचे वृदयाज्ञवल्करः। “इष्टकालोष्ट्रपाषाणैरितगङ्गलिभिस्तथा । त्यत्वा अनामिकाङ्गष्ठी वर्जयेहन्तधावनम्” ॥ अनामिकाङ्गठौ त्यत्वा इतराङ्गलिभिदन्तधावनं वर्जयेदित्यर्थः। तेनाशक्ती अनामिकाङ्गुष्ठाभ्यां दन्तान् घर्षयेत् । प्राचारचन्द्रिकाप्येवम् । पद्मपुराणे । “टणाङ्गारकपालाश्मवालुकायसचम्मभिः। दन्तधावनकर्त्तारो भवन्ति पुरुषाधमा:”। प्रचेताः । “मध्याङ्गस्नानकाले च यः कुयादृन्तधावनम् । निराशास्तस्य गच्छन्ति देवाः पिटगणैः सह । स्मतिः । “वमन्तं जम्भमाणञ्च कुर्वन्तं दन्तधावनम् । अभ्यक्तशिरसञ्चेव नान्तं नैवाभिवादयेत्”। हारीतः। “शुचिं देवा हि रक्षन्ति पितरः शुचिमन्वयुः। शुचेविभ्यति रक्षांमि ते चान्ये दुष्टचारिणः”। तथा "म्रानं दानं तपस्त्यागो मन्त्रकी विधिक्रियाः। मङ्गलाचारनियमाः शौचभ्रष्टस्य निष्फलाः”। दक्षः। “शौचन्तु हिविधं प्रोक्तं वाह्यमाभ्यन्तरं तथा। मज्जा लाभ्यां स्मृतं वाचं भावबिस्तथान्तरम्। यावच रात्रिवासो.
For Private And Personal Use Only