SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५२ आङ्गिकतत्त्वम् । यतः समारब्धाः सर्वे सिद्घन्धुपक्रमाः ॥ धीमान् श्रीमान् समायुक्तः भास्तिको विनयान्वितः। विद्याभिजनबहानां याति शोकाननुत्तमान् ॥ . भागवते कलिं प्रति परीक्षितवाक्यं “वां वर्तमानं नरदेवदेहेष्वनुप्रहत्तोऽयमधर्मा पूगः। लोभोऽनृतं चौर्यमनार्यमंहो जेष्ठा च माया कलहम दम्भः ॥ अनार्या दौर्जन्यम् अंहः स्वधर्मात्यागः। जेष्ठाऽलमौः समयाऽग्रजत्वात्। माया कपटः। "अभ्यर्थितस्तथा सबै स्थानानि करयेऽदिशत् । चूतं पानं स्त्रियः शूना यवाधर्माश्चतुर्विधः ॥ पुनश्च याचमानाय जातरूपमदात् प्रभुः। ततोऽनृतं मदं कामं राजा वैरञ्च पञ्चमम्। अथैतानि न सेवेत वुभूषुः पुरुषः क्वचित्” । अभ्यर्थितस्तनिरहौतेन कलिना स्थानलाभाय प्रार्थित: जातरूपं स्वर्णम्। प्रथेति प्रत इत्यर्थः वुभूषुः अर्द्ध भवितुमिच्छु: याज्ञवल्करः “शूद्रस्य हिजवषा तया जीवन् वणिम् भवेत् । शिल्पैर्वा विविधैर्जीवेत् हिनातिहितमाचरन्” ॥ वणिग्भवे. दित्यनेन वैश्यवृत्त्यभिधानात्। शिल्पैरिति वष्यादिजीवनोपायरिति बोध्यम्। हारौत: "बालानां दमनञ्चैव वाहन न शस्यते। पुंस्त्वोपघातनं नैव वाहानां कारयेत्ततः। वृह युग्ये न युनौत जौण व्याधितमेव च। न षण्ड वाहयेगाञ्च न गां भारेण पौड़येत्”॥ गां स्त्रोगवौमिति नव्यवईमानः । मार्कण्डेयपुराणं "पादेन तस्य पारक्य कुर्यात् सञ्चयमात्मवान्। अन चामभरणं नित्यनैमित्तिकम्तथा ॥ पादस्यास्मिथस्य मूलभूतं विवईयेत्। एवमारभतः पुंसश्चार्थः साफल्यमृच्छति ॥ येन यस्यार्थो भुज्यते तेन तस्य पारितोषिक कर्म कर्त्तव्यं तथाच युधिष्ठिरं प्रति भौमवाक्यम् “अर्थस्य पुरुषो दासी दासस्वर्थो न कस्यचित्। इति सत्य महाराज For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy