________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भाकितवम् ।
दचिणम् श्राचमनानुहत्तौ गोभिलः । “नान्तरीयैकदेशेन कल्पयित्वोत्तरौयकम्” इति । चन्तरीयमधः परिधानं तदेकदेशेन उत्तरीयं कृत्वा । मरौचिः । " न वहिर्जानुस्त्वरयनासनस्थो न चोत्थितः । न पादुकास्यो नाचित्तः शुचिः प्रयतमानसः ॥ उपस्पृश्य द्विजो नित्यं शुद्धः पूतो भवेन्नरः । भुक्कासनस्थोऽप्याचामेत् नान्यकाले कदाचन" ॥ जलस्थलोभयकर्मानुष्ठानार्थं जलस्थलेकचरणेनाचमनं कर्त्तव्यमित्याह पैठौ - नसिः । “अन्तरुद के प्राचान्तोऽन्तरेव पूतो वह्निरुदके आचान्तो वहिरेव शो भवति तस्मादन्तरेकं वहिरेकं पादं कृत्वा पाचामेत् सर्वत्र शवो भवति” इति जानोड्डू जलेषूत्तिष्ठवाचामेत्। “नानोरूर्द्ध जले तिष्ठत्राचान्तः शुचितामियात् । अधस्तात् शतक्कत्वोऽपि समाचान्तो न शुह्यति" इति विष्णुक्तः । वातः । “आर्द्रवासा जले कुर्य्यात् तर्पणाचमन ं जपम् । शुष्कवासा स्थले कुर्य्यात् तर्पणाचमनं जपम्” ॥ कात्यायनः । “खानमाचमन' होम' भोजन देवतार्चनम्। प्रौढ़पादो न कुर्वीत स्वाध्याय पितृतर्पणम् । श्रासनारूढ़ पादस्तु जानुनोस्योस्तथा । कृतावशक्थिको यस्तु प्रौढ़पादः स उच्यते ॥ आसनारूढ़पादः आसनारूढपादतलः । जानुनोर्जयोः छतावशक्थिके वस्त्रादिना कृतपृष्ठजानुजङ्गाबन्धः । तुद्दयेन भेदप्रतीतेः । अत्र च "अनेक हाहो दारुशिले भूमिसमे इष्टका संकीर्णीभूता” इति बौधायनवचनात् । तथाविध पादोऽपि कुर्य्यात् । व्यासः । “शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा । प्रकृत्वा पादयोः शौचं चाचान्तोऽप्यशुचिर्भवेत् ॥ अप: पाणिनखाग्रेषु पाचामेद यस्तु वै दिजः । सुरापानेन तत्तुल्यमित्येवमृषिरब्रवीत् ॥ संहत्येति मुखं संहत्य अलोमकोष्ठस्पर्शो यथा न भवतौति तात्पर्य्यम् । तथा च वशिष्ठः ।
For Private And Personal Use Only
३३०
-