________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाङ्गिकतत्वम् । "पाचान्तः पुनराचामेत् वासो विपरिधाय च। श्रोष्ठौ संस्पृश्य च तथा यत्र स्यातामलोमको" ॥ एवञ्च प्रागुता हारीत वचने पोष्ठयोर्मार्जनमुक्त तत् सलोमकयोरेवेति। एतदनन्तरं वामहस्तं पादौ शिरथ दक्षिणेन पाणिमा जलेनाभ्युक्षयेत् । तथा च कामधेनावापस्तम्बः। “निराचमेत् हगताभिरद्भिस्त्रिरोष्ठौ परिमृजेत्। छिरित्येके दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्च ॥ गोभिलः । "विराचामेत् हिः प्रमजीत पादावम्युच्य शिरोऽभ्युक्षयेत् इन्द्रियाण्यद्भिः स्पृशेत् । अक्षिणी मासिक कर्णाविति'। इन्द्रियाणि इन्द्रियायतनानि इन्द्रियाणाममूर्त्तत्वात्। तिभिरिति तर्जनौमध्यमानामिकाभिः तर्जन्यनामामध्याभिमुख पूर्व स्पृशेदिति ब्रह्मचारिकाण्डकृतभविश्यात्। “घ्राणं नासापुटहय तर्जन्यङ्गुष्ठयोगेन स्पृशेनासापुटवयम्" इति शङ्खात्। एवं पुनः पुनरिति चक्षःयोजहयाभिप्रायेण श्रीदत्तोऽप्येव्यम् । तेन दक्षिणं स्पृष्ठा वाम स्पृशेत्। व्यक्तं कामधेनावाचारचिन्तामणावापस्तम्बः । *चक्षुषो मासिके कौँ सतत् सक्दुपस्पृशेत् । घिरित्येके हिरिति शाख्यन्तरोयम् अत्र गोभिलौयापस्तम्बौयपाठक्रमो न ग्राह्यः ततक्रमस्य "श्रुत्यर्थपठन्स्थानमुख्यप्रवर्तिकाः" इति जैमिनिसूत्रात्। घ्राणं पश्चादनन्तरमिति दक्षीतशब्दक्रमेण बलवता वाधात्। अतएव दक्षेखैव प्रतिनातम् । “उक्त कर्मः क्रमो नोक्तः न कालस्वत एव हि। हिजानान्तु हितार्थाय दक्षस्तु खयमब्रवीत् ॥ अतश्छन्दोगपरिशिष्टेन गोभिलास्पष्ट क्रमः स्पष्टोक्तः। यथा “निःप्राश्यापो हिन्मज्य मुखमेता. न्युपस्पृशेत्। आस्थनासाक्षिकर्णाच नाभिवक्ष: शिरोऽशकान्” ॥ अव नासाक्षीत्युक्त सर्वचाङ्गुष्ठयोगेन करणमा प्रेठोनसिः। “अग्निरगुष्ठस्तस्मात्तेनैव सर्वाणि स्थानानि
For Private And Personal Use Only