________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिकतत्त्वम् । न च भूयत्त्वार्थ कल्पनागौरवापत्तेः । वौक्षणानुष्णयोर्भट्टभाष्यमाधवाचार्यकतपराशरभाष्ययोरपवादमाह यमः। “रात्रा. ववौक्षितेनापि शुद्धिकता मनीषिभिः। उदकेनातुराणाच तथोषणेनोष्णपायिनाम्” ॥ प्राचादित्यनुवृत्तौ वशिष्ठः। “प्रद. रादपि यागोस्तर्प गाय स्युः न वर्णरसदुष्टायाश्च स्युरशुभागमाः” । इति प्रदरः खयं विदीर्णभूभागः अशुभदेशादागताः । यन्मिन् देशे वर्णाभिदुष्टमेव तोयं तत्र तदपि ग्राह्यं तथाच मरीचि: । “येषु स्थानेषु यत् शौचं धमाचारच यादृशः । तत्र तनावमन्येत धर्मस्तत्रैव तादृशः। “येषु स्थानेषु ये देवा येषु स्थानेषु ये द्विजाः। येषु स्थानेष यत्तीयं या च यत्र व मृत्तिका"।
आचमने उदकग्रहणप्रकारपरिमाणवाह भरद्वाजः । "अयातं पर्वणां कृत्वा गोकर्णावतिमत्करम्। संहताङ्गलिना तोयं रहौत्वा पाणिना हिजः ॥ मुबाङ्गाष्ठ कनिष्ठाभ्यां शेषेपाचमनं चरेत्। मासमन्ननमावास्तु संग्राह्य त्रिपिबेदपः” ॥ पाणिना दक्षिणेन त्रि:पिबद्दक्षिणेन इत्यादिपुराणोक्त: । मार्कः ण्डेयः । “सपवित्रण हस्तेन कुर्यादाचमनक्रियाम् । नोच्छिष्टं तत् पवित्रन्तु भुत्तोच्छिष्टन्तु वर्जयेत्” ॥ मदनपारिजाते हारोतः। “ग्रन्थिर्यस्य पवित्रस्य न ते नाचमनञ्चरेत् । अन्य नाग्रन्थिरिति समुद्र करोऽपि । आचमनानुवृत्तौ देवलः । "न गच्छन् न शयानय न क्रमन् न परान् स्पृशन्। न हसन् नैव संजल्पन् नात्मानञ्चैव बौक्षयन्" । क्रमन् कम्पमान इति रत्नाकरः। आत्मानम् आत्मस्थानं हृदयं वौक्षयन् इति स्वार्थे णिच् । नेत्यनुवृत्तौ। "केशानीवीमधःकायं संस्मृशन् धरणीमपि। यदि स्पृशति चैतानि भूयः प्रचालयेत् करम्”। अधः कायं नाभेरधःप्रदेशम्। करं
For Private And Personal Use Only